SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरीके अवतरण (१) नयास्तव स्यात्पदलांछना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ [ समन्तभद्र स्वयंभू स्तोत्र विमलनाथस्तव ६५ ] तच्च द्विविधं प्रत्यक्षं परोक्षं च ....... आत्ममात्रापेक्षम् तत्र संस्कारप्रबोधसम्भूत आप्तवचनाद् च आविर्भूतमर्थ संवेदनमागमः । उपचाराद् आप्तवचनं च [ प्रमाणनयतत्त्वालोकालंकार २ - १,४,५,६,१८ ] परार्थानुमानमुपचारात् [ प्रमाणनय. ३-३-२३ ] [ प्रमाणनय ४-१ २] श्लोक २९ दग्धे बीजं यथात्यन्तं प्रादुर्भवति नांकुरः । कर्मबीजे तथा दग्धं न रोहति भवांकुरः ॥ सति मूले तद्विपाको जात्यायुर्भोगाः सत्सु क्लेशेषु कर्माशयो............जा तिरायुर्भोगः न प्रवृत्तिः प्रतिसन्धानाय होनक्लेशस्य संघे वानू गोला य असंखिज्जा असंखणिग्गोअ गोलओ भणिओ । surataम्म णिगोए अणन्तजीवा मुणेअव्वा ॥ सिज्झन्ति जत्तिया खलु इह संववहारजीवरासीओ । एंति अणाइवणस्सइ रासीओ तत्तिम तमि ॥ अतएव च विद्वत्सु मुच्यमानेषु सन्ततम् । ब्रह्माण्ड लोकजीवानामनन्तत्वाद् अशून्यता ॥ अत्यन्यूनातिरिक्तत्वयुज्यते परिमाणवत् । वस्तुन्यपरिमेये तु नूनं तेषामसंभवः ॥ श्लोक ३० [ योगसूत्र २ - १३ ] [ व्यासभाष्य ] [ अक्षपाद ४-१-६४ ] [ हैमशब्दानुशासन ५-३-८० ] पुन्नाम्नि घः अत्यं भासइ अरहा सुत्तं गंयंति गणहरा णिउणं [ [ हैमशब्दानुशासन ५-३-१३० ] उपन्ने वा विगमे वा धुवेति वा उदघाविव सर्वसंघवः समुदीर्णास्त्वयि नाथ दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ॥ [ विशेषावश्यकभाष्य १११९ [ वार्तिककार ] ] काऊण नमुक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे अरहन्तुवएसेणं सिद्धा णज्यंति तेण अरहाई [ सिद्धसेन द्वा. द्वात्रिंशिका ४- १५ ] श्लोक ३१ ] [ ] [ विशेषावश्यकभाष्य ३२१३ ] १५ पृष्ठ २५१ २५१ २५१ २५२ २५७ २५७ २५७ २५७ २५७ २५९ २६० २६२ २६३ २६३ २६४ २६५ २६६
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy