SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ५४ श्रीमद्राजचन्द्रजैनशास्त्रमालायां [अन्य. यो. व्य. श्लोक ८ ऊर्मिपटकातिगं रूपं तदस्याहुर्मनीषिणः संसारवन्धनाधीनदुःखशोकाद्यदूषितम् ॥७॥ कामक्रोधलोभगवदम्भहर्पाः ऊर्मिषट्कमिति । तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिः अत्वदीयैः-त्वदाज्ञाबहिर्भूतैः कणादमतानुगामिभिः, सुसूत्रमासूत्रितम्-सम्यगागमः प्रपञ्चितः। अथवा सुसूत्रमिति क्रियाविशेषणम् । शोभनं सूत्रं वस्तुव्यवस्थाघटनाविज्ञानं यत्रैवमासूनितं-तत्तच्छास्त्रार्थोपनिबन्धः कृतः, इति हृदयम् । “सूत्रं तु सूचनाकारि ग्रन्थे तन्तुव्यवस्थयोः" । इत्यनेकार्थवचनात् । अत्र च सुसूत्रमिति विपरीतलक्षणयोपहासगर्भ प्रशंसावचनम् । यथा-"उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् ।" इत्यादि । उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकरणम् । तथाहि । अविशेषेण सद्बुद्धिवेद्येष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासम्बन्धः स्वीक्रियते, न सामान्यादित्रये इति महतीयं पश्यतोहरता। यतः परिभाव्यतां सत्ताशब्दार्थः । अस्तीति सन् सतो भावः सत्ता अस्तित्वं तद्वस्तुस्वरूपं । तच्च निर्विशेषमशेषेष्वपि पदार्थेषु त्वयाप्युक्तम् । तत्किमिदमर्द्धजरतीयं यद् द्रव्यादित्रय एव सत्तायोगो, नेतरत्र त्रये इति ॥ अनवत्तिप्रत्ययाभावादन सामान्यादित्रये सत्तायोग इति चेत, न। तत्राप्यनुवृत्तिप्रत्ययस्यानिवार्यत्वात् । पृथिवीत्वगोत्वघटत्वादिसामान्येषु सामान्यं सामान्यमिति; विशेषेष्वपि बहुत्वाद् अयमपि विशेषोऽयमपि विशेष इति; समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदाद् एकाकारप्रतीतेरनुभवात् ।। मोक्षावस्थामें आत्मा सम्पूर्ण गुणोंसे रहित होकर अपने ही स्वरूपमें अवस्थित रहता है ॥६॥ मुक्त जीव संसारके बन्धन दुःख, शोक आदिसे मुक्त होता हुआ काम, क्रोध, लोभ, गर्व, दम्भ और हर्ष ( अथवा क्षुधा, पिपासा, शोक, मूढ़ता, जरा और मृत्यु ) इन छह ऊर्मियोंसे निलिप्त रहता है ॥ ७॥" उत्तरपक्ष-(१) इस प्रकार आपकी आज्ञासे वाह्य कणाद मतानुयायी वैशेषिक लोग उपर्युक्त सिद्धान्तोंका प्रतिपादन करते हैं ( 'सुसूत्र' शब्द यहाँ पर कटाक्षसूचक है, जैसे "उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् । विदधदीदृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ॥” इस श्लोकमें कटाक्ष किया गया है)। सब पदार्थोंके सत् बुद्धिसे ज्ञेय होने पर भी वैशेषिक लोग द्रव्य, गुण और कर्ममें, ही सत्ता-सम्बन्ध स्वीकार करते हैं, सामान्य, विशेष और समवायमें नहीं-यह उनका महान् साहस है । क्योंकि सत् ( अस्तित्व ) के भावको सत्ता कहते हैं, यह अस्तित्व वस्तुका स्वरूप है । अस्तित्वको आप लोगोंने भी सम्पूर्ण पदार्थों में स्वीकृत किया है, फिर आप लोग द्रव्य, गुण और कर्ममें ही सत्ता मानते हैं, और सामान्य विशेष और समवायमें नहीं, इसका क्या कारण है ? यह ऐसी ही बात है जैसे कोई स्त्री आधी वृद्धा हो और आधी युवती। शंका-सामान्य आदिमें अनुवृत्तिप्रत्यय ( सामान्य ज्ञान ) नहीं होता, इसलिये इनमें सत्ता सम्बन्ध नहीं है। समाधान-सामान्य, विशेष और समवायमें अनुवृत्तिप्रत्यय अवश्य होता है। क्योंकि पृथिवीत्व, गोत्व, घटत्व आदि सामान्योंमें 'यह सामान्य है; विशेषोंमें 'यह विशेष है,' 'वह विशेष है;' और समवायमें १. जयन्तविरचितन्यायमञ्जयाँ पृ० ५०८ । ऊर्मिषट्कं तत्रप्राणस्य क्षुत्पिपासे द्वे लोभमोही च चेतसः । शीतातपौ शरीरस्य षडूमिरहितः शिवः ।। २. हेमचन्द्रकृतेऽनेकार्थसंग्रहे २-४५८ । ३. "विदधदीदृशमेव सदा सखे सुखितमास्व ततः शरदः शतम्" इत्युत्तरार्धम् । ४. पश्यतोहरता चौर्यम् । ५. “वमा पदार्थानां साधर्म्यमस्तित्वं ज्ञेयत्वमभिधेयत्वं च' इति प्रशस्तकारवचनात् । ६. कर्धा जरती अर्धा युवतिरितिवत् ।
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy