________________
त्वे नव्यमतेऽपि द्रव्यं गच्छति नाभाव मित्यादौ गतिविरहः। तथा हि समवायसम्बन्धावच्छिन्नाधेयतैव द्वितीयार्थो वाच्यः । अन्यथा कालिकादिसम्बन्धावच्छिन्नग्रामादिवृत्तिसंयोगादिकमादायातिप्रसङ्गात । तथा चाभावादिनिरूपिततथाविधाधेयत्वाद्यप्रसिद्धथा तदभावबोधासम्भवः । निरूपितत्वसम्बन्धस्य च वृत्यनियामकतया समवायसम्बन्धावच्छिन्नाधेयतायां तत्सम्बन्धावच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभाववोधो न सम्भवत्येवेत्याहुरिति । ___ अत्रोच्यते । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिता वच्छेदकत्वे आधेयत्वं संसर्गः विभक्तेः संख्यामात्रमर्थः फलावच्छिन्नो व्यापारो धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवैचित्र्येण नामार्थधात्वर्थयोरपि साक्षादन्वयबोधस्तथा सत्यतिप्रसङ्गस्य प्रागुपदर्शित्रप्रकारेण वारणसम्भवात् । न चैतत्कल्पे लाघवानवकाशः । फले स्वतन्त्रशत्तयकल्पने सामग्रीप्रतिबन्धकतायां द्वितीयादिजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिरिति उभयनिवेशस्थाने (उपस्थित्यपेक्षयेति वा पाठः) धातुजन्यविशिटविषयकोपस्थिनेरेकस्या निवेशेन लाघवात् ।
वस्तुतस्तु शाब्दबुद्धरधिकविषयत्वे राज्ञः पुरुष इत्यादौ स्वत्वादेः संसर्गतानिराकरणावसरे सामग्रीप्रतिबन्धकतायां लाघवस्य दर्शितत्वात् ।। द्वितीयादेराधेयत्वमर्थः, फलावच्छिन्नव्या
Ahire
द्वितीयार्थ प्रकृत्यर्थस्य कालिकादिसम्बन्धमादांयातिप्रसङ्गोपेत्यभावाय समवायसम्बन्धावच्छि बाधेयत्वस्यैव संसर्गत्वेनाभ्युपगन्तव्यतया तेन सम्बन्धेन चाभावरूपप्रकृत्यर्थस्याप्रसिद्धया तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावो