________________
विभक्त्यर्थनिर्णये ।
५३
मसत्वं व्याहन्येत । तवापि लिङ्गान्वयायोग्यत्वस्यं घटपटादिप्रातिपदिकादिसाधारणतया संख्यान्वयायोग्यत्वस्यैवासत्वशब्दार्थत्वादिति चेत् । साचात्संख्यान्वयायोग्यत्वमसत्वं धात्वर्थस्य बुद्धिहारा संख्यावयित्वेऽपि निरुक्तासत्वमव्याहतमेव । न चैवं वेदाः प्रमाणमित्यादौ संप्रायाः प्रमितिकरणे साक्षादनन्त्रयादसत्वं स्यादिति वाच्यम् । प्रमाणानीत्यादौ प्रमाणे साचात्संखान्वयादयोग्यताया विरहात् । अयोग्यतापर्यन्तधावनेन क्वचित्संखाया अनन्वयेऽपि नासत्वमिति । यहा प्रातिपदिकार्यत्वं सत्वं तदभावोऽसत्वं तच्च धात्वर्थे निराबाधमेव । अत एव प्रातिपदिकार्थः सत्ता इति काशिका - त्तिस्तव प्रातिपदिकार्थ इति भावप्रधानो निर्देशस्तेन प्रातिपदिक प्रतिपाद्यता सत्तेत्यवगम्यते । प्रातिपदिकार्थोदाहरणमुच्चैर्नीचैरित्यपि तव वृत्तौ दृश्यते । अन्यथालिङ्गसंखान्वय योग्यत्वरूप सत्वस्योदाहरणमव्ययस्थले - लग्नं स्यादिति । तथा च सूत्रे प्रातिपदिकार्थोक्तिर्यत्र लिङ्गाद्यन्वययोग्यो नार्थस्तत्वापि साधुत्वार्थं प्रातिपदिकसंज्ञाबलात्प्रथमा भवतीति ज्ञापनार्थमिति । एवं सूचीजस् दूत्यत्व उकारजकारावनुबन्धौ न वाचकता कुचिप्रविष्टौ श्रीकृष्णस्त्राता इत्यव श्रूयमाणस्य कृष्णः पालतित्यादी विसर्गभावं प्राप्तस्यापि सकारस्य कत्वेन - पेण पुंस्त्वैकत्ववाचकत्वं सारस्वतौ मेषौ भवत इत्यादौ श्रूयमाणस्यावोवादी दौर्घेकारभावं प्राप्तस्याप्यौकारयत्वेन चौटः साधारणेन रूपेण पुंस्त्वद्दित्ववाचकत्वम् । एवं सुमनसस्त्रिदिवे इत्यादी खूयमाणम्य सुमनसो ना