SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। ५१ न्दसि यथा पुनर्वसुनक्षत्रमदितिर्देवता पुनर्वसू नचबमदितिर्देवता यथा वा विशाखा नक्षवमिन्द्राग्नौ देवता विशाख नक्षत्रमिन्द्राग्नी देवता । लोके तु पुनर्वस विशाखाशब्दौ नित्यद्विवचनान्तौ नासत्यशब्दवत् । तिष्यपुनर्वखोर्नक्षत्रहन्दू . बहुवचनस्य दिवचनं नित्यम्" इत्यनुशासनेन तिष्यश्च पुनर्वसू चेति विग्रहसमानार्थकात् तिष्यपुनर्वसू इति इन्द्रादुत्तर दिव चनं तिष्ये पुनर्वस्वोश्च वर्तमानं बहुत्वमभिधत्ते । फलगुनौमूवान्नक्षत्रग्रहणेऽनुवर्तमानेऽस्मिन्सूबे पुननक्षत्रइणं पर्यायेणापि इन्दमूचयति । तेन पुष्यपुनर्वसू सिां ध्यपुनर्वस इत्यादिबन्देऽपि हिवचनं तथा नित्यगृहणं बहुवचनं निषेधति । बहुवचनस्येति विशेषोपादानं तिध्यपुनर्वस्विति लीवैकवचनान्तहन्दू सूचयति ज्ञापयति च सर्वो इन्द्रो विभाषैकवद्भवतीति लौवैकवचनान्तजापनेन लौबहिवचनान्तहन्दस्य निषेधोऽवगम्यते। तेनतिष्यपुनर्वसु नौ इति न इन्दः । जात्याख्यायामित्यादितिष्यपनर्वस्वीरित्यन्तमूत्राणां तात्पर्याः काशिकासमता: प्रदर्शिताः । एवं तिर्थानामे कत्वादीनां प्रथमान्तार्थेऽन्वयः भावाख्यातस्थले तिर्थभावनाया विरहात् तदन्वयिप्रथमान्तार्थासम्भवान्न तिर्थसंख्यान्वद सम्भव इति चैत्रेण स्थीयते इति साधुत्वार्थमेकवचनं भावाख्यातस्थले न तु द्विवचनवहुवचने । फणिभाष्यकृतस्तु उष्ट्रासिका पास्यन्ते इतशायिकाः शय्यन्ते इति भावाख्यातबहुवचनं दर्शयन्ति स्म । तेषामयमाशयः । भावाख्यातस्थले एकत्वादिसंख्या धात्वर्थेऽन्वेति । न च पच्यते
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy