________________
४६२
सप्तमीविभक्तिविचारः। तावच्छेदकक्षत्रियत्वाद्यवच्छेदेन शूरतमस्य तादात्म्येनान्वयस्तथा च नराभिन्न क्षत्रियत्वावच्छेदेन सरतमस्याभेदो वाक्यार्थस्तेन नराणां क्षत्रियोऽर्जुन इत्यादिको न प्रयोगः । न वा नराणां कौश: पशुरित्यादिकश्च प्रयोगः कोशे मानुषाभेदस्य विरहादिति तत्तुच्छ नराणां क्षत्रियः प्राणी क्षत्रियाणां नरः शूर इत्यादिप्रयोगापत्तेः । यदपि नराणां क्षत्रियः शूर इत्यादौ भेदोऽभेदश्च नि‘र्धारणविभक्तरर्थः प्रकृत्यर्थे विशेषणीभूय भेदो भेदे विशेषणीभूय प्रतियोगी क्षत्रियादिरवेति व्युत्पत्तिवैचित्य गा भेदे पुनः प्रतियोगितया विशेषणान्तरस्यः सरादरन्वयः शुराद्यन्वितभेदस्तु क्षत्रियादिभेदान्वित प्रकृत्यर्थतावच्छेद कावच्छेदेन विधेयतयाऽन्वेति प्रकृत्यर्थविशेषितोभदः क्षत्रियादावन्वेति प्रकृत्योभेदान्विते क्षलिये शूरस्य तादात्म्येनान्वयस्तथा च क्षत्रियान्यो नरः सुरभिन्नः नराभिन्नः क्षत्रियः शूर इति मुख्य विशेयिताइयशाली समूहालम्बनाकारो हिविधो वाऽन्वयबोध इति। तदसत्। नामार्थमुख्य विशेष्यकान्वयबोधे नामार्थस्य प्रथमान्तार्थतानियमपरित्यागायत्त: संख्यान्यसुदर्थविशेषमा कप्रातिपदिकार्थविशेष्यकान्वयबोधस्या व्युत्पन्नत्वात् एकपदोपस्थाप्यस्थ भेदस्योद्देश्यतावच्छेदकविधेयभावेन कथमप्यम्वये व्युत्पत्तिविरहाच्च इत्थं च निर्धारणमन्यादृशं बोध्यं तथा हि भेदप्रतियोगिताऽवच्छेदकधर्मवत्त्वं प्रक त्यर्थतावच्छेदकत्बोपलक्षितधर्मसामानाधिकरण्यं च इयमेव षष्ठीसप्तम्योरर्थ: दर्शितसामानाधिकरण्यं तु प्रतियोगितावच्छेदकान्वेति एकपदोपा