SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४६१ विभक्त्यर्थनिर्णये । विभक्तशेरत्यन्ताभावप्रतियोगित्वमर्थः यथा नराणां त्रिये शौर्यमित्यादौ अब चत्रियान्यनरत्वावच्छिन्नवृत्तिकारयन्ताभावस्य प्रतियोगित्वं शौर्ये प्रतीयते न तु तादृशभेदस्य तथासति नराणां क्षत्रिये रूपमित्यादिप्रयोगापतेः नराणां मध्ये क्षत्रियः शूरतम इत्यादौ निभरणवाचिनो मध्य इत्यव्ययस्य निर्धारण विभक्त्या सह सम्भेदे हे वैचेत्यादाविव नान्यतरवैयर्थ्यामिति वदन्ति । तच्चिन्त्यम् । चवियान्यत्वादेर्निर्धारणेऽनुप्रवेशे निरविभक्तेर्नानार्थताऽऽपत्तः यत्र चापूर्वी वाक्यार्थस्तव मित्रातनयानां माधव: पण्डित इत्यादी माधवान्यत्वस्यापूर्वतया तत्र निर्धारण विभक्तिवाच्यत्वस्याग्रहेणा#वयवो धानुपपत्तिप्रसङ्गात् द्रोणैकलव्य कालयवनाद्यवृत्तेः शूरतमभेदस्य चत्रियान्यनरत्वावच्छिन्नवृत्तिकत्वबाधाद्दर्शितवाक्यस्यायोग्यत्वप्रसङ्गाच्च किं च पर्याप्तसंख्याश्रये विभक्तिवाच्यत्वाभ्युपगमेऽपि तत्र विशेषान्यत्वान्नयो न युक्तस्तथासति धवखदिरयोर्धवखदिरी केद्यावित्यादिप्रयोगापत्तेः पर्याप्त संख्याश्रये धवान्यत्वखदिरान्यत्वयोरन्वयसम्भवात् । न च इन्द्रस्थले निर्धार विभक्तेरिव निर्धार्यपदोत्तरविभक्तेरपि पर्याप्त संख्यांश्रaise स्तचैव निर्धारणाध्वय इति वाच्यम् । तथासति पाण्डवानां युधिष्ठिरभीमाज्जनाः कौन्तेया इत्यादी निधयुधिष्ठिरादौ निर्धारणानन्वयप्रसङ्गात् भिन्नभि नसुबर्थयोः परस्परान्वयस्याव्युत्पन्नत्वाच्च । यत्त, नरायां चवियः शूरतम इत्यादी राहोः शिर इत्यचेवाभेद एवं षध्यर्थः स च चत्रियादावन्वेति तदन्विततदन्वयि - .
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy