________________
४१२
षष्ठीविभक्तिविचारः। णतेरायप्रत्यय दृष्यत इति वातिकात् तथा च वाह्याकर्मताकस्तुतिकट त्वं वाक्यार्थ इति । अधिकरण काले षष्ठौं जापयति । "कृत्वोऽर्थप्रयोगे कालेऽधिकरणे" इति सूत्रं कृत्वोऽर्थानां प्रत्ययानां प्रयोगे सति कालरूपऽधिकरणर्थे षष्ठी विभक्तिर्भवतीत्यर्थक काले इत्यस्य कालवाचिशब्दादित्यर्थस्तथा च कालविशेषवाचिशब्दादधिकरणेऽर्थे षष्ठी भवतीतिसूत्रार्थः । पञ्चकत्वोऽङ्गो भुके. इत्यादी क्रियाभ्यात्तिगणने विहितस्य कृत्वसुचप्रत्ययस्याभ्यात्तिमात्रमर्थोऽनन्यलभ्यत्वात् क्रियाया धातुना गणनस्य संख्यार्थकशब्देन लाभात् अध्यात्तिः पौनःपुन्यमुत्पत्तिरिति यावत् । अत एव काशिकायामेककर्ट काणां तुल्य जातीयानां क्रियाणां जन्म संख्यानं क्रियाभ्यात्तिगणनमिति व्याख्यातं तत्रोत्पत्तौ तद्धितार्थे पञ्चशब्दार्थस्य पञ्चत्वसंख्याविशिष्टस्य हिशब्दार्थस्य हित्वविशिष्टस्य प्रतियोगितयाऽन्वयः पञ्चान्वितोत्पत्तेः
धात्वर्थताऽवच्छेदकैकधर्मावच्छिन्नसमानाधिकरणभूते धात्वर्थं प्रतियोगितयाऽन्वयः तत एव क्रियाजन्मसंख्यानलाभः धात्वर्थताऽवच्छेदकैकधर्मावच्छिन्नत्वनिवेशात् चैवस्य विभॊजने हिर्गमने सति चैत्रः पञ्चकृत्वो भङ्कगच्छति वेति न प्रयोगः सामानाधिकरण्यनिवेशात् चैवस्य निर्भोजने मैत्रस्य हि जने सति चैत्रो मैत्री वा पञ्चकृत्वो भुत इति न प्रयोग इति प्रकृत्यर्थविशेषितेन कृत्वोर्थप्रत्ययार्थेन विशेषिते धात्वर्थे प्रकृत्यर्थकालविशेषविशेषितस्य षध्यर्थस्याधयत्वस्यान्वयः तथा च पचप्रतियोगितानिरूपकोत्पत्तिप्रतियोग्यहर्टत्तिभोजनक