SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ षष्ठीविभक्तिविचारः। . वक्षप्रतियोगिकसमवायवती शाखेत्यन्वयबोधः । पटस्य नीलिमेत्यादौ समवेतत्वं षष्टयर्थस्तव प्रकृत्य स्य निरूपितत्वेनान्वय: पटनिरूपितसमवेतत्ववान्नीलिमेत्यन्वयबोधः । रातः पुरुष इत्यादौ स्वत्वं षष्टार्थस्तव निरूपितत्वेनान्वयः राजनिरूपित खत्ववान् पुरुष इत्यन्ययबोधः । पुरुषाणां राजा चित्राणां गवामयं नक्षत्राणां शशोत्यादौ स्वामित्वं षष्ठ्यर्थ स्तत्व निरूपितत्वेन प्रकत्यर्थस्यान्वयः पुरुषनिरूपितस्वामित्ववावाजत्यादिरन्वयवोधः सतां गतमित्यादौ कर्ट त्वं षष्ठपर्थस्तत्वाधेय. तथा प्रकृत्यर्थम्यान्वयः । ओदनस्य पक्तत्यत्र कर्मत्वं षठार्थस्तत्र निरूपितत्वेन प्रकृत्यर्थस्यान्वय: फलानां दृप्तः पयमामभिषेक इत्यादौ करणत्वं व्यापारः षष्ठार्थस्तत्व प्रयोज्यतया प्रकृत्यर्थस्यान्वयः ब्राह्मणस्य दानमित्यादौ संप्रदानत्वं स्वत्त्वोहेश्यताया अवच्छेदकत्वस्वरूपं घठार्थस्तत्राधे यतया प्रकृत्ययस्यान्वयः कान्तस्य वस्यतात्यादौ दर्शितभय हेतुत्वस्वरूपमपादानत्वं षष्ठयर्थस्तत्वाधेयतया निरूपकतया वा प्रत्यर्थस्यान्वयः। पाकस्य गृहमित्यादावधिकरणत्वं पौठस्योपवेशनमित्याद वाधेयत्वस्वरूपमधिकरणत्वं षष्टार्थस्तत्र निरूपकतया प्रकत्यर्थयान्वयः शाखस्य जातत्यादी विषयत्वं षष्टार्थ: नमस्य रजतमित्यादी विषयत्वं षष्टार्थस्तव निरूपकतया प्रकृत्यर्थस्यान्वयः अस्य पिता अस्य पुत्र इत्यादी जनकत्वं जन्यत्वं षष्टयर्थस्तत्व प्रकृत्यर्थस्य निरूपकतयाइन्वयः यदि च पिटत्वादिकं जनकत्वादिघटितं तदा नि. छत्वं षष्टयर्थस्तत्र प्रकृत्यर्थस्य प्रतियोगितयान्वयः। ए
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy