SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये ।। न्धादित्यत्र गन्धप्रमाजाप्यत्वविशिष्टस्य द्रव्यत्वस्य घट दूव जलेऽपि सत्त्वात् निषेधप्रतीत्यनुपपत्तेः यदि च गन्धप्रमाजाप्यद्रवात्वस्य खतानीयस्वनिष्ठविधेयतानिरूपितोद्देश्यतया घटादावन्वयः तादृशोद्देश्यतासंबन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावस्तादृशोद्देश्यत्वावच्छिन्नप्रतियोगितावच्छेदकताकस्तहदन्योन्याभावो वा जले ना प्रत्याय्यत इत्यभ्यपेयते तदा - त्यनियामकसंबन्धस्य तादृशोद्देश्यत्वस्यात्यन्ताभावीय प्रतियोगिताया अवच्छेदकत्वं भेद पतियोगितावच्छेदकतायाश्चाबच्छेदकत्व स्वयमेवाभ्य पतमिति साध्यपदस्य साध्यत्ताने लक्षणाया युक्तत्वात् साध्यज्ञानस्य तादृशोदेश्यत्वसंसर्गेण पक्षेऽन्वयस्य समुचितत्वादित्यस्योक्तत्वादिति पाचौनमतमेव श्रेयः पञ्चम्या ज्ञानजाप्यत्वे लक्षणाकल्पनं तथैवेति । पृथगादिशब्दयोगे पचमों ज्ञापयति पृथग्विनानानाभिस्तुतीयाऽन्यतरस्याम् इति सूत्रम् पृथग्विनानानाइत्येतैः शब्दोगे तृतीयाविभक्तिर्भवति अन्यतरस्यां पञ्चमीत्यर्थकम् अन्यतरस्यामित्यनेन द्वितीयाऽपि समुच्चीयते पृथग्विनानानाशब्दानां वर्जनमत्यन्ताभावस्तहानन्योन्याभावस्तहांश्चार्य: न च पृथगादिशब्दानां पर्यायत्वे सूचे विनारित्येव पयज्यतेतिवाच्य हिसग्देवदत्तस्यैत्यत्र विनापर्यायस्य हिरुक्शब्दस्य योगे रतीयादिपसङ्गात्तहारणाय पृथगादिशब्दग्रहणात् हिरुक्शब्दस्यापि वर्जनमर्थः हिरूङ नाना च वर्जने इत्यमरसिंहात् । वनिह ना वन्हेवन्हिं वा विना जलमित्यत्रात्यन्ताभावो विनाऽर्थः सविशेषण
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy