________________
३९८ पञ्चमीविभक्तिविचारः। बच्छिन्नप्रतियोगिताकाभावाप्रसिद्धेः स्वरूपादिसंसर्गावच्छिन्नप्रतियोगिताकाभावस्य द्रव्यत्वप्रमाजन्ये गुणादिजानेऽपि सत्त्वादिति पञ्चम्या ज्ञानजाध्यत्वमर्थस्तदेकदेश ज्ञाने प्रातिपदिकार्थो विषयित्वेनान्वेति कर्तृकदर्थंकदेश कती धात्वर्थवदाकाङ्क्षावैचिल्यात् विषयित्वं भ्रमसामान्यभिन्नत्वविशिष्टमन्वयघटकं बोध्यं तथा च द्रव्यत्वप्रमाजन्यज्ञानविषयत्वस्य गुणादौ प्रसिद्धस्य स्वरूपसंसर्गावच्छिन्नप्रतियोगिताको भावो वह्नौ ना बोध्यत इति निषेधप्रतीत्युपपत्तिः जलं द्रव्यत्ववत् स्पर्शान्न तु गन्धादित्यादौ गन्धप्रमाजन्यज्ञानविषयत्वस्याभावो ट्रव्यत्वे जलावच्छेदेन ना प्रत्याय्यते इति निषेधप्रतीतेन्ानुपपत्तिः धमादग्निमानित्यादौ पक्षपदासमभिव्याहृतवाक्येऽपि नान्वयबोधानुपपत्तिः धूमप्रमाजन्यज्ञानविषयबन्हिमानित्या कारकान्वयबोधस्य निष्प्रत्यहत्वादिति । नव्यमते पुनरिदं चिन्त्यं तथा हि ज्ञानताप्यत्वस्य पञ्चम्यर्थताऽभ्युपगमे गन्धाद् द्रव्यत्त्ववानित्यादौ नान्वयबोध: स्याज्जलावच्छेदेन द्रव्यत्वे गन्धप्रमाजन्यज्ञानविषत्वाभावस्य सत्त्वात् न च पृथिव्यवच्छेदेन द्रव्यत्वे गन्धप्रमानाप्यत्वस्य सत्त्वादन्वयबोधोपपत्तिरिति वाच्यं तथासति जलावच्छेदेन तदभावस्य सत्वात् गन्धान्न द्रव्यत्ववदिति वाक्यप्रयोगप्रसङ्गात् द्रव्यत्वं गन्धानगन्धाच्चेति प्रयोगप्रसङ्गाच्च न च जलं ट्रव्यत्ववत् गन्धादिस्यत्र गन्धप्रमाताप्यद्रव्यत्वस्यात्यन्ताभावस्तहदन्योन्याभावो वा नजा जले प्रत्याय्यत इति वाच्यं घटो द्रवात्ववान् गन्धाज्जलं द्रवात्ववत् न ग