________________
पञ्चमीविभक्तिविचारः । प्रतिदाने चाथै प्रतिः कर्मप्रवचनीयसंज्ञः स्यादित्यर्थकम् । कर्मप्रवचनीययोगे पचमों नापयति । प्रतिनिधिप्रतिदाने च यस्यादिति सूत्रं यस्मात्प्रतिनिधिः यतश्च प्रतिदानं तत्र कर्मप्रवचनीयप्रतियोगे पञ्चमी विभक्तिभवतीत्यर्थकम् । प्रतिनिधौ यथा अभिमन्युरजनाव्यति प्रद्युम्नः कृष्णाव्यतीत्यादौ अब प्रतिनिधौ वर्तमानस्थ प्रतेर्भेदस्तकार्यकारित्वं चार्थः पञ्चम्या भेदावयिप्रतियोगित्वं कार्यान्वयिनिरूपितत्वं चार्थस्तथा चार्जुनप्र'तियोगिताकभेदवानर्जुननिरूपित कार्यकदभिमन्युरिव्यादिरग्वयवोधः । प्रतिदाने यथा माषानी तिलेश्वः प्रतियच्छतोत्यादौ पत्र प्रतिदाने वर्तमानस्य प्रते: - गत्वध्वंसजनकत्वमर्थः पञ्चम्यास्तु ऋगात्वान्वय्यादानजन्यत्वमर्थः ऋणात्वं तु स्वत्वमिव पदार्थान्तरं पापविशेषो वेत्यन्यदेतत् तथा चैतत्संप्रदानकं तिलादानजन्यगत्वध्वंसजनकं मषिकर्मकदानं यत्तत्कर्तृत्वं वाक्यार्थ इति संप्रदायः । वस्तुतस्तु सदृश एव प्रतिनिधिशब्दार्थः अत एव चन्द्रस्य प्रतिनिधिमुखमितिप्रयोमस्तथा च प्रतेरपि सदृश एवार्थः सादृश्यान्वयिप्रतियोगित्वं पञ्चव्यर्थः । यत्तु मुख्यस्य सदृशः प्रतिनिधिरिति काशिकायामुक्तं तत्र मुख्यतोत्रया कार्यसदृशकार्यकार्यो प्रतिनिधिरिति नाप्यते तव पञ्चम्याः प्रथमकार्यान्वयिजन्यस्वमर्थः कार्य तु कार्यतावच्छेदकत्वोपलक्षिततत्तद्धर्मविशिष्ट बोध्यं यद्धर्मविशिष्टे पञ्चम्यर्थान्वयस्तहर्मविशिष्ट एव सादृश्यान्वयः । अभिमन्युरज्जु नापतीत्यादावजुनजन्ययुद्धसदृशयुद्धको अभिमन्युरित्यादिरन्वयबो