SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। ३६५.. त्तिवैचियेणान्यपदार्थंकदेशे भेटे स्वनिरूपितानुयोगि. त्वेन संबन्धेनान्वेति प्रक त्यर्थ स्याधेयतया तथाविधपतियोगित्वेऽन्वयः तथा च शक्रतिशक्रत्वावच्छिन्नपतियोगिताकभेदवदभिन्नो नहुष दूत्यन्वबोधः । न च पतियोगित्वमा पञ्चम्यर्थोऽस्तु किमवच्छिन्नान्तनिवेशेनेति वाच्यं तथासति घटादन्यो घट इति प्रयोगप्रसङ्गात् । घटनिष्ठप्रतियोगिताकस्य नौलघटभेदस्य पौतघट सत्त्वात् । ननु प्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नत्वेनाधेयत्वेन चोभाम्यां संबन्धाभ्यां पञ्चम्यर्थे प्रतियोगित्वान्वयोपगमान्नोक्तदोष इति चेत्सत्यं तथासति पञ्चमी सोधुत्वार्थिकैव प्रकृत्यर्थ स्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन संबन्धेनान्यत्वेऽन्वय इत्येव ज्यायः अत एवान्वयितावच्छेदकावच्छिन्न प्रतियोगिताकत्वमिह व्युत्पत्तिबललभ्यं न हि भवति नौलो घटो घटादन्य दूत्यनुमानदौधितावुक्तम् । समानविभक्तिकनामार्थयोरेव भेदान्वयो न व्युत्पत्तिसिद्धः अत एव विभक्तनिरर्थकतावादिनां मते राज्ञः पुरुष इत्यादौ खखामिभावसंबन्धेन राजपदार्थस्य पुरुषपदार्थेऽन्वय इति यदि च विरुद्धविभक्तिकनामार्थयोरपि न भेदान्वयोऽभ्यपेयते । तदा प्रतियोगित्वमा पञ्चम्यर्थस्तस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगित्वीय निरूपितानुयोगितयाभेदेऽन्वयोऽथ वा दर्शितोभयसंबन्धन प्रकृत्यर्थस्य प्रतियोगित्वे तस्य स्वनिरूपितानुयोगितया भेदेन्वयः अन्वयबोधस्तु पूर्ववदेव एवं शक्रादितर: परो भिन्नो भेदवान्वेज्यादावन्वयो बोध्यः । इयांस्तु विशेषः। भिन्न दूत्यत्र भेदा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy