________________
२०
कारकसामान्यविचारः । रकगणाभिधानं सङ्गच्छते । कारकपदस्थानित्यसङ्केतभावे कारकसंज्ञाग्राहकसूत्रं विनाऽधिकारसूत्राभिधानस्यासगत्यापत्तेरिति कारकपदवाच्यत्वमपि निष्प्रत्यूहमिव्यास्तां विस्तरः ॥
ईदृशकारकत्वस्य विभक्त्यर्थतावच्छेदकत्वविर हेऽपौदृशकारकत्वावलोढस्य रूपान्तरेगा विभक्त्यर्थत्वमक्षतमेव । एवमीदृशकारकत्वशून्योऽकारकोऽस्यापि तथैवविभक्त्यर्थत्वमिति ॥
ननु कारकाऽकारको कथं विभक्त्यर्थौ स्यातां विभतित्वस्यैव दुनिरूपत्वात् । तथा हि । विभक्तित्वं न सुबिराकाङ्क्षप्रत्ययत्वम् पाचयति पिपक्षतोत्यादौ णिच्सनोरतिव्याप्तेः न च सुप्तिङोरन्यतरनिराकासलं प्रवेशनीयमिति णिच्सनो तिव्याप्तिस्तयोस्तिकाकात्वादिति वाच्यम् । चैत्रः पचति फूत्कारविशेषादित्यादौ पञ्चमौतिपोः परस्परसाकाङ्गत्वेनोभयोरव्याप्तः । तार्तीयौक इत्यादी तौयादितद्धितेऽतिव्याप्तेश्च । ईकक्प्रकृतेस्तौयस्य सुप्तिङ्गिराकाङ्गत्वात् । अत एव सुप्तिङोरप्रकृतित्वं तन्निराकासमिति दर्शितयोः पञ्चमौतिपो व्याप्तिरिति परास्तम् । सुप्तिङन्यरत्वस्यैव सम्यक्वे तदन्यतराप्रकृतित्वे व्यर्थविशेष्यत्वाच्च । यत्तु प्र. कृत्यर्थविधयतानिरूपितखीयोद्देश्यताकशाब्दजनकशब्दत्वम् सुप्तिङरिव तथाभूतशाब्दजनकत्वमिति लक्षणसंगमः कृत्तद्वितादेरर्थ प्रकृत्यर्थस्य न विधेयतयान्वय इति न तनातिव्याप्तिरिति । तदसत् । सुप्तिडोरर्थे प्रत्यर्थस्य विधेयत्वेनान्वये ननुभवात् मानाभावाच्च । किं च