SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ___- विभक्त्यर्थनिर्णये। ३३९ म्यप्रसक्तः पापाज्जुगप्सत इति प्रयोगो न स्यादित्यपि समाहितं क्रियाफलेनापकर्षप्रतिपत्त्या अनभिप्रेतत्त्वात्संप्रदानत्वाप्रसक्तरिति । पापाविरमति निवर्तते वेत्यत्र धातोनिवृत्तियत्न एवार्थः पञ्चम्याः काम्यत्वाभावार्थ: पापत्तेः काम्यत्वाभावस्य प्रयोजिका नित्तिर्वाक्यार्थ: पाप निवृत्तिविषयत्वं पूर्ववदर्थात्प्रतीयते करणानन्तरमकरणं तु न विरमत्यादेरर्थस्तथा सति रामः परसौगमनाहिरतो निरत्तो वेति प्रयोगानुपपत्तेः । धर्मात्प्रमाद्यतीत्यत्र प्रमाद्यतेनिश्चयाभावोऽर्थः पञ्चम्याः प्रत्तिविषयत्वाभावोऽर्थः धर्मतः प्रत्तिविषत्वाभावस्य प्रयोजको निश्चयस्त्वर्थात्कत व्यत्वप्रकारक: निश्चय विशेष्यवं धर्मे पूर्ववदर्थात्प्रतीयते तीर्थात्प्रमाद्यतौल्यत्न तौथपदस्य तौयंगमने धातोर्वा गमननिश्चयाभावे लक्षणा स्मरणं तु न प्रमाद्यर्थं निविशते तथा सत्य नवगतान्धपुत्री 'दशरथोन्धपुत्वरक्षणात्यामाद्यदित्यत्रापूर्वान्धपुनरक्षणविशेष्यकस्मरणाप्रसियाऽनन्वयापत्ते रिति । बिभेत्यादियोगे पञ्चमौं ज्ञापयति । “भौबार्थानां भयहेतुरि"तिसूत्र भयार्थानां त्राणार्थानां च धातूनां योगे भय हेतुर्यस्तकारकमपादानसंगै स्यादित्यर्थकं व्याघ्रादिभेति वायते वेत्यादौ पक्षम्या भय हेतुत्वमर्थो भयेऽन्वेति । गौडास्तु परतोऽनिष्टसम्भावनास्वरूपं भयं तदर्थका बिभेत्यादयः अनिष्टानुत्पत्यनुकूलव्यापारस्वरूपं नाणं तदथकाः त्रायत्यादयः एतेषां धावूनां योगेऽनिष्टप्रयोजकमपादानसंखं भवतीति सूत्राथः इत्यं च पञ्चन्याः प्रयोजकत्वमर्थो धात्वर्थघटक निष्टेन्वेति यदि च यस्य पुंसो व्याघ्रा.
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy