SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । थाऽतिप्रसङ्गादित्युक्तत्वादिति । यदि वाऽपसरत्यादेर्देशान्तरसंयोगफलको व्यापारी नार्थः तथासति विलादर्धमायाते सर्प विलासोऽपसृत इति प्रयोगप्रसङ्गात् त स्मात्सर्वावयवावच्छिन्नपूर्वदेश विभागफल ककर्मफलको व्यापारोऽपपूर्वकस्य नि:पूर्वकस्य च गमनार्थकधातोरर्थ: विभागफलवतः पूर्वदेशस्य धातुना अभिधानात् कमफलवतो व्यापारबत्तया कर्तृत्वाच्च नापसरत्यादेः सकर्मकत्वमिति विभाव्यते तदा सदसोऽपसरतीत्यादौ पञ्चम्या अवधित्वमवधिमत्त्वं वा अर्थों विभागऽन्वेति । यदि च सर्वावयवावच्छिन्नपूर्वदेशान्यसंयोगफलको व्यापारोऽपसरत्यादेर र्थस्तदा सदसोऽपसरति निःसरत्यपगच्छति निर्गच्छत्यपैति निरेति वेत्यादौ पञ्चम्या विभागोऽर्थो जनकतया वयापारोऽन्वेति । क चिदन्यादृशोऽप्यपायः यथा वैपणि कान मौतिक क्रोणाति नृपाहां प्रतिगृह्णातीत्यादौ स्वस्वामिभावसंबन्धविगमोऽपाय: पञ्चव्यर्थ: क्रये प्रतिग्रहे प्रयोजकतयाऽन्वेति क्रयस्तु स्वत्वेच्छाप्रयोज्यं दानं प्रतिग्रह; स्वत्वोद्देश्यकेच्छेतिटतीयाविवरणोक्तं स्मर्तव्यं पञ्चम्याः स्वत्वनाशोभयं खण्डशो वाऽर्थस्तत्र प्रकृत्यर्थस्य निरूपितत्वेन संबन्धेन स्वत्वे तस्य प्रतियोगितानिरूपिताऽनुयोगितया नाशेऽन्वयस्तथाविधनाशस्य जनकतया क्रयवापारे दाने प्रतिग्रहवापारे स्वत्वेच्छायां चान्वयः नरकात्यापाहा पितनुहरतीयत्रोव लोकप्राप्तिफलकादृष्ट फलकः श्राद्धादिवाापार उद्धरतेरर्थ: अदृष्टफलवता पिटकर्मणाऽस्य सकर्मकत्वं प्राप्तिफलबत अवं लोकस्य धातुनाऽभिधानान्न
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy