________________
१६
कारकसामान्यविचारः ।
धात्वर्थेऽन्वय इति कर्मप्रत्ययान्यत्वमपि तव विशेषणांवोध्यम् । श्रथ कर्मकर्मतान्यतरबोधक शब्दासमभिव्याहृतत्वं धातोरेव विशेषणं बोध्यम् । तेन छेत्तुं सांप्रतं - च इत्यादी नारद इत्यबोधि स इत्यादौ निपातेन कर्मकraataधने धात्वर्थे द्वितीयार्थस्य नान्वय इति इदमे वासाधुत्वं कर्मप्रत्ययनिपातसमभिव्याहृतधातोरर्थे खार्थान्वयबोधाप्रयोजकत्वलक्षणं द्वितीयाया " मनभिहिते" इति सर्वं ज्ञापयति । एवं तृतीयार्थकत्वकरणत्वप्रकारतानिरूपित विशेष्यतासम्बन्धेन शाब्दं प्रति कर्तृ बोधकपास मभित्र्यात करणबोधकपदासमभिव्याहृतसप्रत्ययधातुजन्योपस्थितेर्विशेष्यतासंबन्धेन यथायोग्यं हेतुत्व तेन घटादिपदेन लक्षणया पाकोपस्थितावपि चैवेण घटः चैत्रेण काष्ठ ेन घट इत्यादौ न तथा शाब्दबोधः । न वा पचनं पचति वा इत्यादौ चैत्रेणेति टतौयार्थकर्तृत्वस्य धात्वर्थेऽन्वयबोधः । न वा पचनमित्यादौ का
नेति तृतीयार्थकरणत्वस्य धात्वर्थेऽन्वयबोध इति । न्यायमतेएव ं कार्यकारणभावाः शाब्दिकमतेऽप्येते कार्यका रणभावाः । परं तु कर्मत्वक स्वकरणत्वानि न विभतीनामर्थाः किं तु कर्मकर्ट करणानि । ते कर्मrandत्वरत्वान्यनिवेश्यकार्यकारणभावा यथोक्ता बोध्याः ।
एव पञ्चम्यर्थविभागजनकत्वाद्यपादानत्वादिप्रकारतानिरूपित विशेष्यता संबन्धेन शाब दं प्रति प्रत्ययान्तधातुजन्योपस्थिविशे ष्यतासंबन्धेन हेतुत्व' तेन घटादिपदेन लचणया पतनोपस्थितावपि न तथा वृचाहट दूत्यादौ शाब्दबोधः । दृचात्पतति पत्यते पतनमित्यादी