SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२४ पञ्चमीविभक्तिविचारः । - इयमेकमेव पचत्वावच्छिन्नयाऽवच्छेदकतया निरूप्यतइति अमुमेवाभावं पत्रपतनकर्तृपचे विभागजनकत्वतनिष्टभेद प्रतियोगितावच्छेदकत्वं पतने नास्तीतिवाक्येन प्रामाणिका व्यवहरन्ति । एतादृशाभावबोधः पवत्वायवच्छिन्नैकप्रकारतानिरूपित विभागभेदोभयविशेष्यताकः सम्भवति प्रकारताद्दयनिरूपितैकविशेष्यता कस्य संशयादेवि विशेष्यताद्वयनिरूपितेक प्रकारता कबोधस्याम्युपेयत्वात् अत एव संशयाव्यवहितोत्तरं प्रत्यक्षमिति वाक्य ेन मानान्तरेण वा यस्मात्संशयादव्यवहितं तस्मादुत्तरं प्रत्यक्षमिति प्रत्याय्यते संशयत्वावच्छिन्नयेक प्रकारतयाऽव्यवधानोत्तरत्वविषयतयोस्ताभ्यां च प्रत्यचविशेष्यताया निरूपणेन फलत एकतमसंशयाव्यaferपूर्वस्य चिरातोतसंशयान्तरोत्तरप्रत्यक्षस्यानवगाहनात् । एवमेव धूमत्वादिसामान्यधर्ममन्तर्भाव्य वन्ह्यादेः कारणत्वमपि सुग्रहं तत्तडूमाव्यवहितपूर्वचगावच्छेदेन तत्तव माधिकरणे विद्यमानस्याभावस्य प्रतियोगिता सामान्याभावो वह्नौ धमकारणता स चैक एवाभावः न तु धूमव्यक्तिघटित कूटात्मकः युगसहस्रे - णापि दुर्ग्रहत्वात्सम्भवति चैकयैव धूमत्वावच्छिन्नावच्छेदकतया निरूपितमव्यवहितपूर्वक्षणावच्छिन्नत्वे - धिकरणत्वे चावच्छेदकताहयं ताभ्यां निरूपितं विद्य मानत्वे तेन चाभावेऽवच्छेदकत्वमेकैकमेव परस्परनिरूपितमभावनिष्ठावच्छेदकत्वेन निरूपिता प्रतियोगितात्वावच्छिन्न प्रतियोगितेति तन्निरूपकोऽनुगतः सामान्याभाव: तदुद्धिं प्रति धूमत्वावच्छिन्नैकप्रकारतानिरू
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy