SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ३२३. विनिगमकाभावात् दृश्यते च प्राचां निबन्धेषु प्रतियो 'गिविश्रान्ताः रचना: न चोभयथा ऽपि परम्परातो विशिष्टस्य संवर्गताविवेक उपपद्यत इति वाच्यं विलो - मानुलोमपरम्परा संसर्गावच्छिन्न प्रतियोगिताकाभावयोरविशेषप्रसङ्गादिति परम्परायाः संसर्गत्वस्य नितरां 'प्रतियोगितावच्छेदकत्वस्य चानुपपत्या पत्रं न पत्रात्पततीत्यत्र निषेधप्रतीत्यनुपपत्तिरिति चेत् । अत्र गुरुचरणाः पुष्पवन्तौ जेत्यत्र विभक्त्युपस्थाप्यद्दित्वविशिष्टयोः सूर्याचन्द्रमसोर्नअर्थान्वये सूर्यचन्द्रोभयत्वावच्छिन्न प्रतियोगिताकाभावो बुध्यतां यत्र तु निष्पुष्पवन्तमित्यव्ययीभावस्तव द्दित्वोपस्थापकाभावात् हित्वावच्छिन्न प्रतियोगिताकाभाववोधनासम्भवात् न्यनवृत्तिभ्यां सूर्यत्वचन्द्रत्वाभ्यामवच्छिन्नव्यासक्तप्रतियोगिताकः सूर्याचन्द्रमसोरत्यन्ताभावः प्रतीयते यथा तथा न पत्रादित्यादौ विभागजनकत्वभेदप्रतियोगितावच्छेदकत्वपर्याप्त प्रतियोगिताकोऽप्यभाव इति यदि च पुष्पवन्तपदादेः सूर्यचन्द्रोभयमर्थः । तदा पञ्चम्या अपि विभागनिरूपक जनकत्वभेदप्रतियोगितावच्छेदकत्वोभयमर्थः तथा चोभयत्वावच्छिन्ना प्रतियोगिता जनकतात्वनिष्ठयाऽवच्छेदकत्वनिष्ठया चावच्छेदकतया निरुध्यते अथ वोभयत्वनिष्ठाबच्छेदकता सामानाधिकरण्येन जनकतात्वावच्छेदक वाभ्यामवच्छिद्यते तत्र जनकतत्वनिष्ठावच्छेदकता नि रूपकत्वटच्या सा च विभागटच्या अवच्छेदकत्वत्वनिष्ठा तु प्रतियोगिताच्या सा च भेदनिष्ठयावच्छेदकतया निरूप्यते स्रोतोय सुखभूतं तु विभागभेदयोरवच्छेदकत्व 1
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy