SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । निष्टानुकूलब्यापार द्रोहे कोपः प्रयोज्यतयान्वेति देवदत्तादेरनिष्टं पूर्ववदगम्यते देवदत्तायेष्यतीत्यत्र पूर्ववत् कोपश्चतुर्थ्यथ: उत्कर्षगोचरहे षे धात्वर्थे प्रयोज्यतयाऽन्वेति देवदत्तादेरुत्कर्षः पूर्ववदेवावगम्यते देवदत्तायामयतीत्यव पूर्ववत्कोपश्चतुर्यर्थ: गुणे दोषरोपस्वरूप धात्वर्थे पूर्वबदन्वेति देवदत्तादर्गुणः पूर्ववत् अवगम्यते अम्मिन् कल्ये नदर्शितातिप्रसङ्गाप्रसङ्गौ न वा धनिनिष्ठानिष्टामुकूलव्यापारकर्ट कत्वेऽपि चौरस्य धनिने दुयति चौर इति प्रयोगः धनिन: कोपाविषयत्वात् संप्रदानत्वाप्रसतोः यदि कोपमूलकमपि चौयं तदा तादृशप्रयोगोऽपोष्ट एव सोपसगयोः ऋधट्रहोर्योगे कोपविषयस्य न संप्रदानसंज्ञा निरवकाशया कर्मसंनया बाधात् कधहोरुपसृष्टयो: कर्मेत्यनुशासनेन कर्मसंज्ञाविधानात् हितोयैव प्रमाणं क्र रमभिक ध्यति अभिद्रुह्यति वेत्यत्र विषयत्वं कोपस्य यथायोग्यं द्वितीयाऽर्थ: देवदत्ताय क्रध्यति यति वैति वदन्वयबोध इति प्रागेवोत्तम् । राधीच्योर्योगे चतुर्थी ज्ञापयति । " राधीच्योर्यस्य विप्रश्नः" इति सूत्र राधेरौक्षेश्च योगे यस्य विप्रश्नस्तकारकं संप्रदानसंखं भवतीत्यर्थकं विप्रश्नो विविधः प्रश्नः विविधो विविधविषयक इत्यय: अत एव यस्य विप्रश्नो विविधः प्रश्नः स यस्य भवति यत्संवन्धिशुभाशुभं पृठ्यते इति काशिका राधेरौक्षेश्च दैवपर्यालोचनमर्थः देवं शुभाशुभं चतुर्थ्या: समवेतत्वमर्थः कृष्णाय राध्यति ईक्षते वा गर्ग इत्यत्र कृष्णसमवेतशुभाशुभपर्याचोचनाश्रयो गर्ग इत्यन्वयबांध: कषणस्य कीदृशं शुभमशभं वेति प्रश्नस्थ गोचरता तु सागर
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy