________________
विभक्त्यर्थनिर्णये ।
२८५
उत्तमग्रहणं देवदत्ताय शतं धारयति ग्रामे इत्यव ग्रामस्थ संप्रदानतानिषेधार्थमिति स्पृहेर्योगे चतुर्थी ज्ञापयति । "स्पृहेरौशितः" इति सूत्रं स्पृहेयोंगे ईसितो योऽर्थस्तत्कारकं संप्रदानसंत्तं भवतौत्यर्थकम् । ईशित इत्यवाभिप्रेत उच्यत इति काशिका पुष्पेभ्यः स्पृहयति रसिक इत्यव स्पृहेरभिलाषोऽर्थः चतुर्थ्यां विषयत्वमर्थः एवं पुष्पविषयताकाभिलाषाश्रय इत्यन्वयबोधः । स्त्रीषु प्रवीरजननी जननी तवैव
देवी स्वयं भगवती गिरिजाऽपि यस्ये ।
त्वहोर्वशीकृतविशाखमुखावलोकव्रीडा विदौहृदया स्पृहयांबभूव ॥
इत्यत्र रेणुकासदृशौ भवेयमित्यभिलाषस्तत्र रेणुकाविषयत्वस्यानपायान्न चतुर्थ्या अनुपपत्तिः यदि च विषयत्वमाचं न चतुर्थ्यर्थः तथासति पुष्पत्वं स्पृहयतौति प्रयोगापत्तेः किं तु श्यत्वं तच्च दर्शिताभिलाषे न रेणुकाया: किं तु तत्सादृश्यस्येति यस्यै भगवतौ स्टहयतीत्यत्र चतुर्थी नोपपद्यत इति विभाव्यते तदा खीक्रियतां तादाम्येनोद्दश्य प्रकारकोऽभिलाषः ब्राह्मणोऽहं स्वामितौच्छाकारदर्शनात् ब्राह्मण इष्टसाधनं ब्राह्मणोऽहमिति ज्ञानइयेन विशिष्टत्ज्ञानेन वा तथाविधेच्छा जननसम्भवात् तथा च रेणुका भवेयमित्यभिलाष एवं स्पृहा तव रेणुकाया उद्देश्यत्वं निराबाधमिति चतुर्थ्यां नानुपपत्तिरिति संप्रदायः । वस्तुतस्तु पुष्पेभ्यः स्पृहयतीत्यव पुष्पादीनां सिडत्वादुद्देश्यत्वं न सम्भवतीति नोदेश्यत्वं चतुर्थ्यर्थः किं तु सूत्रे ईशितशब्दोपादानात् ई
99
-