SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ चतुर्थीविभक्तिविचारः। अविनियोगकाले स्वव्यवहोरऋणव्यवहारेगा तुल्य योगक्षेमः शास्वमपि ऋणत्वे स्वत्वे च तुल्यं शास्त्रस्याननुगतप्रवृत्तितिमित्तकण पदघटितत्वमिव तादृशस्वपदघटितत्वमपि तदेतदन्यत्र विस्तुतमिति वदन्ति । वस्तुत. स्तु उद्दारनाश्यपापजनकग्रहणाहितव्यापागे धारयतेरथः फलीभूतगहणविषयतया शतादीनां कर्मत्वमुत्तमाः प्रयोक्ता प्रयोगः कलाजिष्टक्षा तज्जनकज्ञानजन्यसंस्कार: उपकारकता कोत्तिजनकः पुण्यविशेषो वा स च चतुर्थ्यर्थः तथाविधपापबानधमणः एवं देवदत्तनिष्ठ कलाजिघृक्षादेः प्रयोज्यं यत्तथाविधं शतकमकग्रहणं तत्प्रयोज्यव्यापारो भोजनादिस्तदाश्रयत्वं वाक्यार्थः ऋणामपि तथाविधगृहणकर्मबोध्यम् णां धारयतीत्यत्र गाद्य गृह्णातीत्यवेवान्वयो बोध्यः एवमर्थान्तरेऽपि धारयते: प्रयोगे चतुर्थों दृश्यते यथा। सेवनवेतनमृणमिह . मह्य दीनाय धारयसि । अतिचण्डि चण्डखण्डिनि वदाम्यपणे ऽतिभौतितो भवतीम् ॥ .. इत्यत्र धारयतेरभीष्टफलदानानुकूलव्यापारोऽर्थः - गापदलच्यमवश्य देयं वेतनपदलक्ष्यं साध्यम् एवं सेवनसाध्यावश्यदेय कर्मको योऽभीष्टप्रयोजकदानानुकूली व्यापारस्तदाश्रयस्त्वमित्यन्वयबोध: मद्यमित्यत्र चतुयर्थ: पुण्यविशेषः स प्रयोज्यत्वेन व्यापारे ऽन्वेति एवं ग्राह्यं गह्णातौतिवत् उत्तमर्णाय धारयति अधमर्णो धारयतौत्यादौ विशेषणविशेष्यभावव्यत्यासेनान्वयो बोध्यः सूत्रे
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy