SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७८ . चतुर्थीविभाक्तिविचारः। योगस्वरूपफलत्वान्वय्यभिधत्त संप्रदानचतुर्थों तु फलमेवाभिधत्ते न तु फलान्वय्याधेयत्वमिति गत्यर्थकमणीतिसूत्रव्याख्याने वक्ष्यते नापि संयोगेच्छा चतुर्थ्यर्थस्तथा सति ग्रामसं योगेच्छया यानारोहयो ग्रामाय गछतोतिप्रयोगापत्तेः किं च संयोगेच्छार्थकत्वेऽपि चतुर्थ्या न कर्मत्वार्थकत्वं येन प्रत्याख्यानं स्यादत एव गत्यर्थकर्मणीतिसूचे कर्मणीत्युक्तमित्यग्रे व्यक्तीभविष्यतीति । देवदत्ताय रोचते मोदक इत्यादी देवदत्तादेः संप्रदानत्वं ज्ञापयति । “रुच्यर्थानां प्रीयमाण" इति सूत्रम् । रुच्यर्थानां योगे प्रीयमाणो योऽर्थस्तत्कारकं संप्रदानसंतकं भवतीत्यर्थकं विषयकर्ट कोऽभिलाषी रुचिः तदर्थाः भव्यर्थाः अत एवान्यकर्ट कोऽभिलाषो रुचिरिति काशिका प्रीयमाणः रुचिकर्तविषयप्रोतिमान् भवति हि रोचते मोदक इत्यत्र रुचिकर्ता विषयो मोदकस्तयौतिमान् देवदत्त इति तस्य संप्रदानत्वं प्रौतिश्चात सुखत्वेन सुखजनकत्वे न वा अभिलाषस्तहान् तत्समवायो तथा चायमेवाभिलाषो रुचिस्तत्ममवायित्वं समवेतत्वं वा चतुर्थ्यर्थ: देवदत्ताय रोचते मोदक दूत्यत्र देवदत्तसमवेताभिलाषविषयो मोदक इत्यन्वयबोध इति संप्रदायः । वस्तुतस्तु सचिरुत्कटेच्छा उत्कटत्वं च इषपतिबन्धकतावच्छेदको जातिविशेष इत्यन्यत्र विस्तरः । रुच्यर्थाः रोचत्यादयः तदर्थकतत्वं विषयस्येति रोचते इत्यादावाख्यातस्य विषयत्वमर्थ इति पीयमा शब्दार्थः पौतिमान् पौतिः सुखं तथा च चतुथा र्थः मुखं तस्य सामानाधिकरण्योद्देश्यित्वाभ्यां संबन्धा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy