SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५९ विभक्त्यर्थनिर्णये। . शिष्टय विद्यमानतया प्रतीयते तविशेषणं यस्याविद्यमानतया तत्तू पलक्षणमिति तन्न अविद्यमानस्य वैशिष्टयस्य तृतीयासहस्रेणापि बोधयितुमशक्यत्वात् योग्यताविरहात् श्यामेन घट वूत्यत्व वैशिष्टयस्य ममवायस्य रक्ततादशायामपि विद्यमानत्वात् श्यामस्योपलक्षणत्वानुपपत्ते: जटाभिस्तापस इत्यत्र तत्संबन्धस्य विद्यमानत्वादुपलक्षणत्वानुपपत्तः यदपि संबन्धमा तौयाऽर्थः संबन्धो यस्य विद्यमानस्य प्रतीयतै तविशेषणं यस्याविद्यमानस्थ तत्र मतुबादेर्वाधात्त तौयैवेति तदुपलक्षणमिति तदपि न सुन्दरं घटो विनाशोत्यनाविद्यमानस्य नाशस्येप्रत्ययेन मंबन्धबोधनात् न चात्र प्रत्ययस्माधुत्वार्थ: धात्वर्थो नाश: जानातौयादाविव प्रथमान्तार्थे साक्षादेवान्वयोति वाच्यं तथासति विनाशौ न स्थास्यतोसत्रान्वयबोधानुपपत्त:भाविस्थितिकतत्वाभावस्य विनाशे बोधयितुमशक्यत्वात् किं चोत्पत्तिकालिको घटो गन्धवानित्यनाविद्यमानस्य गन्धस्य संबन्धो मतुपा बोध्यते तदनुपपत्तिः जटाभिस्तापस इत्यत्र विद्यमानाया जटायास्ततौयया संबन्धबोधने उपलक्षणत्वानुपपत्तिश्च श्यामेन घट इत्यत्र श्यामस्य स्वप्रागभावनाश: संबन्धः स चाजातश्यामघटव्यात्त रन्वयितावच्छेदको भवति घटेनाभाव दूत्यत्र घटस्य स्वप्रतियोगितानिरूपितानुयोगित्वं संबन्धस्तृतौयार्थः स च घटाप्रतियोगिकाभावव्याटत्त रन्वयितावच्छेदको भवति । न चान दर्शितसंबन्धेन घट एवान्वयितावच्छेदकोऽस्त्विति वाच्यं घटस्यातीत त्वेऽपि व्या- . वृत्तिबुझेरुदयादिति ।
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy