SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ तृतीयाविभक्तिविचारः। यार्थ : यथा विद्रोणेन धान्यं क्रोणातीत्यादौ द्रोणो गहत्वत्वावान्तरजातिमान् परिमाणविशेषः विद्रोण इति पात्रादित्वान्न स्त्रीत्व विट्रोणत्वमपि ट्रोणत्वावान्तरजातिविश षो द्रोगाहित्व वा परिच्छिन्नत्व ततौथार्थः क्रयकर्मत्व धात्वर्थफले ऽन्वति परिच्छिन्नत्वं तु विट्रोणस्य स्वसमवायिन एकट्रव्यस्योभयद्रव्यस्य बाऽऽरम्भकपरमाणुत्वममनियतसंख्यासजातीयसंख्याध्यापकत्व क्रयजनितस्वत्वस्य सकलेष धान्यतदारंम्भकेष्वेकस्याभ्युपगमात् परमाणुत्तित्वसम्भव न स्वरूपेण समवायेन वा संबन्धेन तादृशसंख्यां प्रति साक्षादेव व्यापकत्व यदि च स्वत्वस्य धान्यत्तित्वमुपेयते न तु तदारम्भकत्तित्वं तदा स्वाश्रयारम्भजननपरम्परासंवन्धेन तावत्परमाणु विश्रान्तेन व्यापकत्व बोध्यम् । एवं विद्रोण समवायिट्रव्यारम्भकपरमाणुसमनियतसंख्यासजातीयसंख्याव्यापकस्य स्वत्वस्थानुकूला क्रयक्रियेत्यन्वयवोध इति गरुचरणा: । विद्रोणो गुरुत्वान्तरं समवायित्वं तृतीयार्थीधान्यपदार्थे धान्यराशावन्वति धान्यराशरतिरिकत्वात् एको महान् धान्यराशिरिति प्रतीतेरन्यथाऽवयविमा. नासिद्धिप्रसङ्गादित्येकदेशिनः । तच्चिन्त्यं यवधान्योभयघटितराशौ यवत्वधान्यत्वयोः स्वीकारे सांकर्यापत्तेः न च तत्व यवधान्योभयत्वजातिरतिरिव स्वीक्रियते न तु धान्यत्व यवत्ववति न सांकार्यमिति वाच्यं यवाद्यर्थि नामप्रतिप्रसङ्गात् न च रुधिरास्थिमांसादौनांशरीरावयवत्ववत् यवादौनामपि तदवयवत्वाद्भवति प्रवृत्यपपत्तिरिति वाच्यं तथाप्यनन्तानां यवधान्योभयत्वा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy