________________
कारकसामान्यविचारः। दित्यवच्छेदकान्तं विशेषणं तेन भयहेतुतात्वादेरूपान्तः रस्य प्रकते क्रियान्वयितानवच्छेदकत्वात् शेषत्वेन भयहेतुतादेः कारकस्यान्वयेपि हेतुतात्वादिना ऽनन्वयात् अत एव कर्तृत्वादिकारकस्य कृदन्ताय कर्ट त्वत्वादिना ऽन्वयार्थ कर्ट कर्मणोःकृतीत्यादिष्टथक्सबारम्भसंगच्छते अन्यथा शेषत्वेन कारकस्य सर्वस्यान्वयसंभवे पृथकसूत्रप्रणयनस्य वैयापत्ते: शेषत्वं तु संबन्धत्वं सप्रतियोगिकत्वं वेत्यन्यदेतदित्यादिकं षष्ठीविवरणे व्यतीभविष्यति कर्मादिपदोपात्तानां कर्मादौनां कारकत्ववारणाय सुबर्थत्वमुक्तम् तत्रापि दण्डं दधातीत्यादौ दण्डत्तित्वादिस्वरूपकर्मत्वस्यानुदण्डं जातिरित्यादौ नामार्थजातावन्वयात् कर्मकारके ऽव्याप्तिः स्यात्तहारणाय पदान्तरासमभिव्याहृतत्वं सुपो विशेषणम् दर्शितकमत्वादेर्नामार्थान्वये कर्मप्रवचनौयान्वादिपदसमभिव्याहारस्य तत्र सत्वात् अन्यथा दण्डं जातिरित्यादावपि ताहशान्वयबोधप्रसङ्गात् । नम्वेवमपि गेहे पचतौत्यादी गेहवृत्तित्वस्य पाकान्वयित्वेन कारकत्वं तस्य गेहे घट दूत्यादौ घटादिनामार्थे ऽन्वयान्निरुक्तकारकत्त्वविरहात्मसम्यर्थकारके ऽव्याप्तिः । न च कर्ट कर्मान्यतरघटितपरपरासंसर्गावच्छिन्नत्तित्वस्यैव सप्तम्यर्थतया कारकत्वं तादृशत्तित्वस्य नामार्थेऽन्वयासंभवात् कथमव्याप्तिरिति वाच्यम् सप्तम्यधिकरण चेति सूबेणाऽऽधेयत्वसामान्यस्यैव सप्तम्यर्थत्वेन प्रतिपादनाद्दर्शितपरंपराघटितत्तित्वस्य सातम्यर्थत्वेन प्रतिपादने गेहे घट इत्याहावाधेयत्वसामान्यस्यानानुशासनिकत्वापत्तरिति चेद् ।मैवम्। दर्शितसूत्रेणाधेयत्वसामान्यस्य दर्शितपरंपरासंसर्गाव