SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । १८९ म्भावनाविषयत्वस्य धात्वर्थभवने उपपादकं दुर्बले कत्वं द्योतयन्त्रपिशब्दः स्यादित्यनेन साकाङ्क्षः षष्ट्या एवावयवावयविभावसम्बन्धवान् विन्दुरूपं । ऽर्थः स च विन्दुत्वादेव दुर्बलः अल्पस्य दभ्यादेर्विलोडने बिन्दुत्पत्तेरपि संदिग्धत्वात् तत्र विन्दुस्तत्वेन सम्बन्धत्वेन वा षष्ठ्यर्थ इत्यादिकं वच्यते षष्ट्यर्थविन्दु द्योतयन् पढार्थद्योतकोऽपिशब्दः सर्पिःशब्देन साकाङङ्क्षः धातुसमभिव्याहृतस्यैवापिशब्दस्य पदार्थद्योतकत्वात् इत्यपियोगाभावात् सपिःशब्दान्न द्वितीया अत एवोक्तं सर्पिषो विन्दुना योगो न त्वपिनेति वस्तुतस्तु पदासत्वेन पदार्थद्योतकत्वं पदसवेरिति न द्वितीया षष्ठ्यर्थविन्दोस्तिङर्थकर्तृतायां विशेषातयाऽन्वयः तथा च सम्भावनाविषयभ Trader सर्पिर्विन्द्ययेत्यन्वयबोधः सम्भावने यथा अपिस्तुयाद्विष्णुमित्यत्र सम्भावनं लिडर्थस्तच्च सन्देह आपत्ति धाव तवेति धातुसमभिव्याहृतोऽपिशब्दो लिसम्भावनस्य द्योतकः श्रन्ववसर्गे यथा अपि स्तुहि इत्यव धातुसमभिव्याहृतोऽपिशब्दो लोडधान्यवस द्योतयति स च कामचारानुज्ञा कामचारः प्रकाराविवक्षणमनुज्ञा इच्छा तथा च येन केन चन प्रकारेणे चान्ववसर्ग: प्रकारी भेदकधर्मः अन्ववसर्गो विषयतया धात्वर्थेऽ गयां यथा अपि स्तोति शाक्यान् धिगित्यत्र ताertsfuroat farर्थं गहीं द्योतयति सा धात्वर्थेऽन्वेति द्योतकत्वं नानार्थशब्दस्य एकवार्थे तात्पर्यज्ञानं विकन्दोऽय कर्षस्य गर्हायाश्च वाचकत्वान्नानार्थः ससुचये यथा सखे अपि सिञ्च श्रपि तुहि शम्भुमित्यत्र त
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy