________________
विभक्त्यर्थनिर्णये। धहोरुपसृष्टयोर्य प्रति कोपस्तत्कारकं कर्मसंज्ञकमित्ययक करमभिक ध्यतीत्यत्र क्ररे कर्मत्वं ज्ञापयति । कधद्वेषोऽर्थः क रविशेषितं विष्टतास्वरूपं विषयत्वं वितौयार्थः क्र रमभिद्रुह्यतीत्यत्र हेर्दिष्टाचरणमर्थस्तत्र द्वेषो व्यापारश्च इयमर्थस्तव क्र रादिविशेषितं समवेतत्वंहषान्वति । यदि च व्यापारमात्रमनिष्टानुकूलव्यापारीद्रहरर्थस्तदा देषो द्वितीयार्थ: करादिविशेषितो विषयताविशेषेण व्यापारमावेऽनिष्टे वाऽन्वेति इत्यादिकं वच्यते तत्रापि क्र.धद् होरुपसर्गविनाकृतयोः षस्य विषये समवायिनि च संप्रदानसंज्ञा सोपसर्गयोस्तु कर्मसंज्ञेत्यन्यपूर्वक कर्मेति।
इति विभक्त्यर्थनिर्णये कारकहितीयार्थनिर्णयः ॥ नामान्वियिनो हितीयार्थी प्रकारकतया संज्ञायन्ते यथा उभयतः सुभट्रां संकर्षणवासुदेवावित्यत्रोभयशब्दस्य पार्खयमर्थः प्रकृते पञ्जरास्थनां समूहो न पावः किंतु तत्संनिहितो देशी दिग्वा तसिलो वृत्तिमत्वमर्थ: दितौयायाः पार्खान्वयिसंबन्धित्वमर्थः तथा च सुभद्रासंबन्धिपार्श्वयवृत्तौ संकर्षणवासुदेवावित्यन्वयबोधः तदुती
नामो विधैव संबन्धः सर्ववाक्ये व्यवस्थितः। सामानाधिकरण्येन षश्या वाऽपि कचिद्भवेत् ॥ इति षष्ठौपदमसमानविभक्तीनामुपलक्षकम् । पार्श्वपदेन पावसन्निहितदिशो विवक्षणादग्रपृष्ठयोस्तुल्यान्तरयोरुभयशब्दप्रयोगे न द्वितीया । सर्वतः कृष्णं गोपा. इत्यत्र सर्वपदं सर्वदिकपरन्तसहितौयायाश्च पूर्वोक्त एवार्थस्तथा च कृष्णसंबन्धिसर्वदित्तियो गोपा इत्यन्व