SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । १७३ 9 त्वं कर्माख्यातार्थस्तद्दान् कर्मकृदर्थं इति मन्तव्यं यत्त्र धात्वर्थक जिर्थ कर्मगो न प्रयोगस्तत्व धात्वर्थ कर्मण्यपि कर्मप्रत्ययाः भवन्ति यथा गमितः प्रापिती वा गिरिः, वोधितो धर्मः, पायसं भोजितं, पयः पायितं, बेदी व्याहारितो, मास आसितः, एवं सूर्यं दर्श्यते दर्शितों वा मागावकः, केवलान्वयिनः सरणिं दर्श्यतां दर्शनीयो वाऽयं दर्शनीयो वाऽयं, यद्वात्त्रर्थकर्तरि णिजर्थकर्मत्वं वैकल्पिकं तत्रापि जिर्थकर्मण्येव कर्मप्रत्ययः विश्वामित्रमभिवाद्यते अभिवादितो वा रामः, अभिवाद्यते ऽभिवादितो वा रामः भार हायेते हारितो वा भृत्यः हा हारितो वा भृत्यः सेतुं कार्यन्ते कारिता वावानराः कार्यन्ते कारिता वा वानराः, एवं सर्यो दर्शितः, श्रत एव विस्तरो दर्शितः शब्दकौस्तुभे" इत्यपपद्यते विश्वामिवोऽभिवादितः, मारो हारितः, सेतुः कारितः, इत्यादयः प्रयोगा अनुसन्धेयाः गमनानुकूलव्यापारवाच कस्य नयतेर्वहतेश्चाधिकस्य व्यापारस्य वाचकत्वेऽपि गत्यर्थकत्वस्य न हानिरिति गत्यर्थकतया नयतेर्वहतेश्च कतरि प्रसक्त जिर्थकर्मत्वं निषेधति "नोवयोः प्रतिषेधो वक्तव्य" इत्यनुशासनं तेन नाययति वाहयति वा भारंभृत्येनेति प्रमाणं न तु नाययति वाहयति वा भारं भृत्यमिति “वहेरनियन्तृकर्ट कस्येति वक्तव्यम् । इति वार्त्तिकेन वहेः कर्तरि नियन्त्रक कजर्थ कर्मत्वस्याप्रतिबेधो ज्ञाप्यते नियन्ता तु पशुशिक्षकः तेन वाहयति रथं वाहान्सूतः वाहयति गोणीं बलीवर्दान् वणिक् इयाद्युपपत्ति: । भोजनार्थतयाऽऽदिखादयत्योः कर्तरि 66 C و
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy