________________
१५८ द्वितीयाविभक्तिविचारः। न्तमरातीनित्यादावप्यरात्यादौ दर्शितकतत्वस्यानपायात् अरातिपदात्तृतीयाप्रसङ्गः न च गत्यादि कर्तु: कमत्वात्कथं तृतीयाप्रसङ्ग इति वाच्यम् । गत्यादिसत्वस्थ नियमार्थत्वात्कमसंज्ञाविधायकत्वाभावात् णिजन्तार्थकर्मत्वस्याणिजन्तार्थकर्तृत्वस्य चोभयस्यारात्यादौ सत्वात् द्वितीयाततीययोरेकोषस्य कर्तु मशक्यत्वादुमयविधप्रयोगस्य साधुत्वप्रसङ्गादिति चेन्मैवं गत्यादिमूत्रस्य विविधनियमार्थकत्वात् । नियमस्तु गत्यादीनामेव कर्ता कति गत्यादीनां कर्ता कर्मैवेति । कमैवेत्येव कारण कर्मकार्यातिरिक्तं ततौयादिकं व्यवच्छिद्यते। एव"माकडारादेका संज्ञा या परा नवकाशा चेत्यनापि परकार्यातिरिक्तस्यानवकाशकार्यातिरिक्तस्य च कार्यस्य व्यवच्छेदः प्रतीयते इति न काप्यनुपपत्तिरिति । गमयति दिगन्तमरातीनित्यादावरातिपदोत्तरद्वितीयान्याः कर्तृत्वमर्थः गत्यादिसचे कर्तेति भावप्रधानो निर्देशः कतत्वं तु गमयत्यरातीनित्यादौ कृतिः । बोधयति धर्म माणवकमित्यादी माणवाकपदोत्तरहितीयाया: समवेतत्वलक्षणं तदर्थः भोजयति मिष्टमतिथीनित्यादावतिथिपदोत्तरद्वितीयायोः कतिलक्षणं तदर्थः गत्यादिसूत्रे भोजनग्रहणं पानमप्युपलक्षयति तेन पाययन्त्यः शिशन् पय इत्यादिप्रयोगोऽप्युपपद्यते अत्रापि शिशुपदोत्तरहितौयायाः कृतिरेवार्थः । ब्रह्मैनं व्याहारयतोत्यादावेतत्पदोत्तरद्वितीयायाः कृतिलक्षणं तदर्थः । मासमासयत्यतिथौनित्यादावतिथिपदोत्तरहितीयाया:कतिलक्षणं तदर्थः द्वितीयार्थो नानाविधकर्तुत्वं णिचन