________________
१८ द्वितीयाविभक्तिविचारः ।। पत एव संयोगनाशो न चिनोतेर्गुणफलं तथासति दशितपञ्चमीप्रयोगानुपपत्तेरिति । यदि च दृष्टकाञ्चिनोतोतिप्रयोगस्तदा सजातीयसंयोगी व्यापारश्च चिनोतेरयः इष्टकात्तिसजातीयप्रतियोगिकसंयोगो व्यापारे प्रयोजकतयाऽन्वेति यदि च इष्टकाभित्तिं चिनोतीतिप्रयोगस्तदासजातीयप्रतियोगिकसंयोग उत्पत्तिापारोऽपि चिनोरथः इष्टकात्तितादृशसंयोगस्य प्रयोज्यतया भित्तिरत्युत्पत्तौ सा प्रयोजकतया व्यापारनवेतीति चिनोतरर्थान्तरोऽपि हिकर्मकत्वमिति । संस्कारः शाब्दबोधः वाक्यानुगुणेच्छा च ब्रुवेरर्थ. नृपहितं ब्रवीतीत्यत्र नृपसमवेतसंस्कारो विषयतया हितत्तौ शाब्दबोधे प्रयोजकतया स चोद्देश्यितया वाक्यानुगुणेच्छायामन्वेति यदि चाभिनयादिना बोधनेऽपि ब्रुविप्रयोगस्तदा शाब्दबोधस्थाने ज्ञानसामान्यं वाक्यस्थाने व्यापारमा ब्रुवेरर्थेषु निविशतेऽन्वयस्तु पूर्ववत् यत्तु ज्ञानानुकूल: शब्दो ब्रुवेरर्थः शिष्यं धर्म ब्रौतीत्यत्र ज्ञानरूपफले शिप्यसमवेतत्वं धर्मविषयत्वं च हितीयान्तार्थहयमग्वेतीति तदसत् ज्ञानस्यैकस्यैव फलतया गुणफलाभावेन शिध्यादेगौणकर्मत्वानुपपत्तेः शिष्यं धर्म ब्रवीति शिष्यस्तु न शृणोतीति प्रयोगानुपपत्तेश्च विपर्यायवदत्यादयोऽपि हिकर्मका इति वदन्ति । कृतिरुपदेशो व्यापारानुगुणेच्छा च शास्तेरधः कृतिः प्रतिनित्तिश्च उपदेश इष्ठसाधनत्वेनानिष्टसाधनत्वेन वा जानं वोध्यं शिष्यं धममधर्म वा शास्ति गुरुरित्यत्र शिष्यसमवेता प्रत्तिनिवत्तिर्वा विषयतया धर्मवत्तावधर्मवत्ती वा दृष्टसा