________________
विभत्त्यर्थनिर्णये। घटत्तिसंयोगध्वंसानुकूलजलरात्तिकर्मानुकूलव्यापारस्य तत्र जने सत्त्वात् न चोदाकर्षणरूपं कर्म विवक्षितमिति वाच्यम् । तथासति कूपचलं चिनोतीतिप्रयोगापत्तेः पु. ध्यस्वाधराकणे तसं पुष्यञ्चिनीतीतिप्रयोगानुपपत्तेश्च प्रकृते तु जलीयकूपसंयोगस्य जलोत्पत्तिहितोयक्षणोत्यादे प्रमाणाभावान तथाप्रयोगः वृत्ततमसंयोगानन्तरमुत्पद्यमानस्य पुष्पस्य स्वावयवत्ततास योगाधीनतासंयोग पुघ्योन्यत्तिहितीयक्षणोत्यादनियमात पुष्यविनोतीति प्रयोग उपपद्यते यदि च खलं ने वा धान्यं चिनोति वन कच्छ वा शुष्कगोमयानि चितीतीतिप्रयोगोऽपि मन्यते तदाविभागकर्म ग्रहणव्यापारश्च चिनोतरर्थः विभागः प्रयोजकतया कर्मणि तत् ग्रहणव्यापार अन्वेति कर्मणि द्रवत्वासामानाधिकरण्यं विशेषणं तेन जल चिनोतीति न प्रयोगः न च दर्शितप्रयोगवारणार्थ कमणि पृथिवीटत्तित्वं विशेषणमस्तु तावतैव समोहितसिद्धेरिति वाच्यम् । तथासति भाण्डं तैलं चिनोतीतिप्रयोगापत्तेः
अयमपि खरयोषित कर्णकाषायमौषहिसमरतिमिरोर्गोजर्जरं शोणमर्चिः । मदकलकलपिकोकाकुनान्दौकरेभ्यः । क्षितिमहशिखरेग्यो भानुमानुचिनोति ॥ इत्यत्र भानुमान् क्षितिमहशिखरेभ्योऽचिः चिनोतीतिप्रयोगानुपपत्तेश्च अर्चिषस्तेजस्त्वात् तत्कर्मणाः पृथिव्यवृत्तित्वात् विभागस्वरूपगुणफलस्यावधित्वविवक्षायामवापि गोभ्यः पयो दोग्धोत्यवेव पन्चमीप्रयोगोऽप्युपपद्यते.