________________
द्वितीयाविभक्तिविचार। हितीयार्थाधेयत्वस्य संयोगसमानाधिकरणविशेषयतासम्बन्धावच्छिन्नाधेयत्वीयस्वरूपसम्बन्धेन भेदेन्बयोपगमाद्दर्शितस्थले मनुष्यनिरूपिताधेयत्वस्य द्वितीयान्ताथस्य दर्शितमम्नग्धावच्छिन्नप्रतियोगिताकमभावं बोधयता नो निषेधप्रतीतेनिष्पत्यूहत्वात् किं च भेदस्य हितीयार्थत्वोपगमे द्वितीयान्तपदघटित शब्दमामगांभेदोपस्थितेः सर्वत्र प्रवेश न भिन्नविषयकप्रत्यक्षादिप्रति. बन्धकतायां गौरवं विनिगमक भावादानन्त्य च साहिवि संयोगादिव्यासज्यटत्तिफलकगम्यादिधातो दार्यकत्वे तु गम्यादिघटितशाब्दसामगामेव भेदोपस्थितेः प्रवेशेन सर्वत्राप्रवेश न लाघवं स्यादिति विभाव्यते तदा भेदो न हितीयाया न वा धातोरथ : किं तु गम्यादिफले संयोगे त्यज्यादिफले विभागे द्वितीयाध्यत्वस्य व्यापारवझेदसमानाधिकरण त्वविशिष्टसमवायावच्छिनाधेयत्वीयस्वरूपसंबन्धेनान्वयोऽभ्युपैयते तत एव चैवश्चैवं गच्छतौत्यत्र न शाब्दबोध: चैत्राधेयत्वस्य दर्शितसंसर्गेण संयोगेऽयोग्यत्वात् चैत्रो गामं गच्छति न तु वं न वा मनुष्यमित्यादौ स्वाधेयत्वस्य मनुष्याधेयत्वस्य च दर्शितसंबन्धावच्छिन्न प्रतियोगिताको भावो नज़ा संयोगे बोध्यते घतो निषेधप्रतीतिरुपपद्यते । एवमेव चैत्रश्चैवं त्य जतौल्यत्र न शाब्दबोधः । न वा चैत्रो गामं त्यजति न तु स्वं न वा मनुष्यमित्यत्र निषेधप्रतीत्यनुपपत्तिरितीयमभिनवा रौतिः सुधीभिराकलनीयेति । । एवं कर्माख्यातस्य फलान्वितमधिकरण त्वमर्थः । न च हि. तीयापर्यायत्वानुपपत्तिरिति वाच्यम् । अधिकरणत्वा