________________
८२
द्वितीयाविभक्तिविचारः । त्युत हितौयान्ततिङन्तवाक्याकाङ्गाजानघटितशाब्दसामग्रयां द्वितीयाजन्याया अाथ शेपस्थितेः प्रवेशेन गौरवमाधीयते इत्यनया रौत्या सर्वा विभक्तिनिरर्थिकैव । न च तण्डुलं पचति न जलमित्यादौ जलकर्मकपाकस्याप्रसिद्धेस्तत्कर्तृत्वाभावो न प्रत्येतुं शक्यते किं तु पाके जलकर्मकत्वाभावः तत्र हितीयाया निरर्थकत्वे कर्मणोऽनुपस्थितेन जलकर्मत्वाभावप्रतीतिः सम्भवतीति वाच्यम् । तत्र कर्मत्वाख्याधेयत्वसम्बन्धेनावच्छिन्नप्रतियोगिताकस्य जलाभावस्यैव पाके प्रतीते: आधेयत्वसम्बन्धस्य सत्यनियामकतया प्रतियोगितानवच्छेदकत्वे त्वाश्रयस्य द्वितीयार्थतावादेऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताकाश्रयाभावाप्रसिद्देलकर्मकत्वाभावप्रतीत्यनुपपत्तेः । न चाशयस्य हितीयार्थत्वे जलं न पचतीत्यत्र जलभेद आश्रये तस्य पाकेन्वयस्तथा च जलान्यकर्मकावं पाके प्रतीयत इति नानुपपत्तिरिति वाच्यम् । प्रकृत्यर्थाभावस्य प्रत्ययार्थे प्रत्ययार्थाभावस्य प्रकृत्यर्थे चान्वय स्याव्युत्पन्नत्वात् माषतण्डुलोभयं पवित्यपि तण्डलं न पचतीतिप्रयोगापत्तेश्च तण्डुलान्य कर्मकत्वात्य माषकर्मकपाके सत्वात् । अथ हिनौयाया निरर्थकत्वं न युज्यते । तथा हि । कर्मताप्सर्गकोधे हितीयासमभिव्या हारो न हेतुः "देवाकर्णय संग्रामे चापिनामादिताशरा” इत्यादौ चापकर्तकासाद न कर्मगाां कर्मतासंसगेंगणाकर्ण नेऽन्वयबोधस्य विना द्वितीयां दर्शनात्। न चात्र वाक्यार्थस्य कमतयोऽन्वयेऽपि शब्दान्तरार्थाविशेषितप्रातिपदिकार्थस्य कर्मतासंसर्गण बंधे द्वितीयासमभिन्याहारो हेतुः प्रकृते आसा