SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ चक्रिण ऋद्धयः । ३३५ चउदस रयणाई, साहियं सयलभरहवासं, संजाओ जहुत्तचउदसण्हं रयणाणं नवण्हं महानिहीणं सोलण्हं देवसहस्साणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणियासहस्साणं, पिंडवासवर्तिद्वात्रिंशदङ्गनासहस्राणामित्यर्थः, बत्तीसाए जणवयकल्लाणियासहस्साणं, राजवंशजद्वात्रिंशदङ्गनासहस्राणामिति हृदयं, बत्तीसाए बत्तीसइबद्धाणं नाडगसहस्साणं तिण्हं तेवट्ठाणं सूयसयाणं अट्ठारसण्हं सेणिप्पसेणीणं पत्तेयं चुलसीहयगयरहसयसहस्साणं छन्नईए भिच्चकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छन्नइए गामकोडीणं नवनउए दोणयसहस्साणं अडयालीसाए पट्टणसहस्साणं चउवीसाए कब्बडसहस्साणं चउवीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडगसहस्साणं चउद्दसण्हं संबाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगूणपण्णाए कुरज्जाणं अहिवई महाचक्कवट्टी ।' चक्रवतित्वं भौतिकमनुष्यपदेषु सर्वश्रेष्ठं पदमस्ति । थया. संपूर्ण भरतक्षेत्र साध्यु. १४ २त्नो, ८ महानिधि, १६,००० वो, उ२,००० २८%81, 3२,000 पिंडवासमा २डेली स्त्रीमो, 3२,००० २।४न्यासी, ३२,000 ३२ पद्ध नाटी, 363 २सोऽया, १८ श्रेणी-श्रेणी, ६२४मा ८४ साथी -घोड।-२थ, ८६ रो3 नोरो, ७२,000 नगरी, 3२,000 १२१, ८६ रोड म, ८८,000 द्रो, ४८,००० पत्तन, २४,००० ४2, २४,००० म०, २०,000 मा२, १६,000 पेट, १४,000 संवा५, ५६ अंतरो६४, ४८ ४योन। अधिपति यqता थया." ચક્રવર્તિપણું એ મનુષ્યોના ભૌતિક પદોમાં સર્વશ્રેષ્ઠ પદ છે. १३ दण्ड १४ लक्षणानि चतुर्दशरत्नानि, साधितं सकलभरतवर्ष, सञ्जातः यथोक्तचतुर्दशानां रत्नानां, नवानां महानिधीनां, षोडशसहस्राणां देवानां, द्वात्रिंशत्सहस्त्राणां राज्ञां, द्वात्रिंशत्सहस्राणां ऋतुकल्याणिकानां, पिण्डवासतिद्वात्रिंशत्सहस्राङ्गनानामित्यर्थः, द्वात्रिंशत्सहस्राणां, जनपदकल्याणिकानां राजवंशजद्वात्रिंशत्सहस्राङ्गनानामिति हृदयम्, द्वात्रिंशत्सहस्त्राणां द्वात्रिंशद्वद्धनाटकानां, त्रिषष्ट्यधिकत्रिशतानां सूदानां, अष्टादशानां श्रेणिप्रश्रेणीनां प्रत्येकं चतुरशीतिशतसहस्राणां हयगजरथानां, षण्णवतिकोटीनां भृत्यानां, द्विसप्ततिसहस्राणां पुरवराणां, द्वात्रिंशत्सहस्राणां जनपदानां, षण्णवतिकोटिग्रामाणां, नवनवतिसहस्राणां द्रोणानां, अष्टचत्वारिंशत्सहस्राणां पत्तनानां, चतुर्विंशतिसहस्राणां कर्बटानां, चतुर्विंशतिसहस्राणां मडम्बानां, विंशतिसहस्राणां आकराणां, षोडशसहस्राणां खेटानां, चतुर्दशसहस्राणां सम्बाधानां, षट्पञ्चाशतः अन्तरोदकानां, एकोनपञ्चाशतः कुराज्यानां अधिपतिः महाचक्रवर्ती ।
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy