SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४७ चितिर्यज्ञेऽग्निविशेषस्तदाधारो वा- आकायमग्नि चिन्वीतः; कायो देहःऋषिनिकायः; उपसमाधानमुपर्युपरि राशीकरणम्- गोमयनिकायः ॥७९॥ सोऽनूः ।५।३।८०॥ नास्ति कुतश्चिद् ऊर्ध्वमुपरि किश्चिद् यस्मिन् सोऽनूलः, तस्मिन् प्राणिसमुदायेऽर्थे भावाकों-'पञ्' स्यात्, तद्योगे चाऽऽदेः 'कः' । तार्किकनिकायः । सय इति किम् ? सारसमुच्चयः । अनूद्ध इति किम् ? शूकरनिचयः ॥८॥ माने ।५।३१८१॥ माने गम्ये धातोर्भावाकों-'पञ् स्यात् । एको निष्पावः, समित्संग्राहः । मान इति किम् ? निश्चयः ॥८॥ स्थाऽऽदिभ्यः कः ।५३।८२॥ एभ्यो भावाकोंः 'कः' स्यात् । आखूत्यो वर्तते, प्रस्थः, प्रपा ॥२॥ वितोऽथुः ।५।३।८३॥ ट्वितो धातो वाकों-'रयुः' स्यात् । वेपथुः ॥८३॥ वितखिमक् तत्कृतम् ।५।३३८४॥ ड्वितो धातोर्भावाकों-'खिमक्' स्यात्, तेन धात्वर्थेन कृतमित्यर्थे । पवित्रमम् ।।८४॥ यजि-स्वपि-रक्षि-यति-प्रच्छो नः।५।३३८५॥ एभ्यो भावाकों-'नः' स्यात् । यज्ञः, स्वप्नः, रक्ष्णः, यलः, प्रश्नः ॥८५॥ विच्छो नङ् ५।३।८६॥ विच्छेवाकों-'नङ् स्यात् । विश्नः ॥८६॥ उपसर्गाद् दः किः ।५।३८७॥ उपसर्गपूर्वाद् दासंज्ञाद् भावाकोः “किः' स्यात् । आदिः, निधिः ॥८७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy