SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३४९ नुदिः-१३७० णुदत् (नुद्) प्रेरणे । बुध्य=१२६२ बुधिंच् (बुध) ज्ञाने । स्विधतिः-११७८ विदांच् (स्विद्) | मध 'बुध्य' में श्य विsRA सहित गावप्रक्षरणे । मा श्य वि५२ ABU Jull sd धातु ४ देवो. सरित न होवाची 650/ परंतु ९१२ बुधग् (बुध) बोधने Earlनो धातु ४ पानी छ, तथा ९६८ बुध (बुध्) अवगमने' परंतु ९४६ जिष्विदाङ् (स्विद्) मो- मे पातु ना . चने च' में धातु देवानी नयी. पदि=१२५७ पदिंच (पद्) गतौ । शदि=९६७ शद्ल (शद्) शातने । १९३३ पदणि (पद्) गती में धातु सदी=९६६ षद्ल (सद्) विशरण- तो यु -18नो alal, गत्यवसादनेषु ।१३७१ षद्लत् (सद)| भने २१२पाणो से छे. अवसादने । हदी=७२८ हदि (हद्) पुरीषोत्सर्गे । (AU सात द्विवयन छ. खिदि=१२५९ खिदिच् (खिद्) भागण ५ म४ सम.) | दैन्ये । १३२६ खिदत् (खिद्) भिदि= १४७७ भिदंपी (भिद्) | परिघाते । १४९६ खिदिप् (खिद्) विदारणे। दैन्ये । छिदी=१४७८ छिद्पी (छिद्) क्षुदी १४७९ सुदंपी (क्षुद्) संपेषे । वैधीकरणे। राधि=११५६ राधंच् (राध्) वृद्धौ । तुधदी=१३१५ तुदीत् (तुद्) व्ययने । १३०४ राधंट (राध्) संसिद्धौ । १०५९ अदंक् (अद्) भक्षणे । साधि=१३०५ साधंट (साध्) संसिद्धौ । भावे पातुमो देवा. शुधयः= ११८३ शुधंच् (शुध्) बन्धि-१५५२ बन्धश् (बन्ध) बन्धने । शौचे । १६६३ बन्धण् (बन्ध) संयमने युधि=१२६० युधिंच् (युध्) सम्प्रहारे । में धातु पुहि वायी भने व्यधी-११५७ व्यधंच् (व्यध्) સ્વરવાળો હોઈ સેટુ છે. ताडने ॥४॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy