SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् लोमपिच्छादेः शेलम् ।७।२।२८॥ | वराहादेः कण ।६।२।९५॥ लोम्नोऽपत्येषु ।६।२३॥ वरुणेन्द्र-न्तः ।२।४।६२॥ लो ल: ।४।२।१६॥ वर्गान्तात् ।६।३।१२८॥ लोहितादिश-त् ।।४६८॥ वर्चस्कादिष्व-यः ।३।२।४८॥ लोहितान्मणौ ७।३।१७॥ वर्णदृढा-या ७११५९॥ वर्णाद्-णि ७।२।६९॥ वंशादेर्भा-सु ६।४।१६६॥ वर्णावकञ् ।६।३।२१॥ वंश्यज्यायो-वा 11१1३॥ वर्णाव्ययात्-रः ७।२।१५६॥ वंश्येन पूर्वार्थे ।३।१।२९॥ वर्तमाना-महे ।३।३।६॥ वचोऽशब्दनाम्नि ।४।१।११९॥ वर्तेर्वृत्तं ग्रन्थे ।४।४।६५॥ वञ्चलंसध्वंस-नीः ।४।१।५०॥ वर्त्यति गम्यादिः ।५।३१॥ वटकादिन ७/११९६॥ वर्त्यति-ले ५।४।२५॥ वतण्डात् ।६।१।४५॥ वर्मणोऽचक्रात् ।६।१।३३॥ वत्तस्याम् 1919॥३४॥ वर्योपसर्या-ये 1५1१।३२॥ वत्सशालाद्वा ।६।३।१११॥ वर्षक्षर-जे ३३२२२६॥ वत्सोक्षाश्व-पित् ७३.५१॥ वर्षविजेऽवाद् ग्रहः ।५।३।५०॥ वदव्रजलूः ।४।३।४८॥ वर्षाकालेभ्यः ।६।३।८०॥ वदोऽपात् ।३।३।९७॥ वर्षादयः कीवे 1५।३।२९॥ वन्याङ् पञ्चमस्य ।४।२।६५॥ वर्षादश्च वा १६।४।१११॥ वमि वा ।२।३।८३॥ वलच्यपित्रादेः ।३।२।८२॥ वम्यविति वा ।४।२।८७॥ वलिवटि-भः ७।२।१६॥ वयःशक्तिशीले ।५।२।२४॥ वशेरयङि ।४।१८३॥ वयसि दन्त-तः ७३१५१॥ वसातेर्वा ।६।२।६७॥ वयस्यनन्त्ये २।४।२१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy