SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् रक्षदुञ्छतोः ।६।४॥३०॥ राष्ट्रक्षत्रियात्-रञ् ।६।१।११४॥ रडोः प्राणिनि वा ।६।३१५॥ राष्ट्राख्याद् ब्रह्मणः ।७।३।१०७॥ रजःफलेमलाद् ग्रहः ।५।१।९८॥ राष्ट्रादियः ।६।३॥३॥ रथवदे ।३।२।१३१॥ राष्ट्रेऽनङ्गादिभ्यः ।६।२।६५॥ रथात्सादेश्च वोदड़े ६।३.१७५|| राष्ट्रेभ्यः ।६।३।४४॥ रदादमूर्छम-च ।४।२।६९॥ रिः शक्याशीर्ये ।४।३।११०॥ रध इटि तु-व ।४।४।१०१॥ रिति ।३।२।५८॥ रभलभशक-मिः ।४।१।२१॥ रिरिष्टात्-ता ।२।२।८२।। रभोऽपरोक्षाशवि ।४।४।१०२॥ रिरौ च लुपि ।४।१।५६॥ रम्यादिभ्यः- रि ।५।३।१२६॥ रुचिकृप्य-षु ।२।२।५५॥ रवर्णात्रो-रे ।२।३।६३॥ रुच्याव्यध्यवास्तव्यम् ।५।१६॥ रहस्यभर्या-गे ७।४।८३॥ रुजाऽर्थस्या-रि ।२।२।१३॥ रागाट्टो रक्ते ।६।२१॥ रुत्पञ्चकाच्छिदयः ।४।४।८८॥ राजघः 1५1१1८८॥ रुदविदमुष-च ।४।३।३२॥ राजदन्तादिषु ।३।१।१४९॥ रुधः ।३।४।८९॥ राजन्यादिभ्योऽकञ् ।६।२।६६॥ रुषां स्वराच्छ्नो -च ।३।४१८२॥ राजन्वान् सुराज्ञि ।२।१।९८॥ रुहः पः ।४।२।१४।। राजन्सखेः ७३।१०६॥ रूढावन्तःपुरादिकः ।६।३।१४०।। रात्री वसो-घ ।५।२६॥ रूपाप्रशस्ताहतात् ७।२।५४॥ राज्यहःसं-र्वा ।६।४।११०॥ रूयोत्तरपदारण्याण्णः ।६।३।२२॥ रात्सः ।।191९०॥ रेवतरोहिणाद् मे २।४।२६॥ रादेफः ७।२।१५७॥ रेवत्यादेरिकण् ।६।११८६॥ राधेर्वधे ।४।१।२२॥ रैवतिकादेरीयः ।६।३।१७०॥ राल्लुक् ।४1919१०॥ रोः काम्ये २॥३७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy