SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ३०१ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् माझ्यद्यतनी 1५।४।३९॥ मासाद्वयसि यः ।६।४।११३॥ गाणवः कुत्सायाम् ।६।१।९५॥ मिग्मीगोऽखलचलि ।४।२८॥ मातमातृमातृके वा ।२।४।८५।। मिथ्याकृगोऽभ्यासे ३३९३॥ मतरपितरं वा ।३।२।४७॥ मिदः श्ये ।४।३।५।। मतुर्मातः-न्ये ।१।४।४०॥ मिमीमादामित्स्वरस्य ।४।१।२०॥ मातुलाऽऽचार्यो-द्वा ।२।४।६३।। मुचादितृफदृफ-शे ।४।४।९९।। मातृपितुः स्वसुः ।२।३।१८॥ मुरतोऽनुनासिकस्य ।४।१।५१॥ मातृपित्रादेर्डेयणीयणौ ।६।१।९०॥ मुहद्रुहष्णुहष्णिहो वा ।२।११८४॥ मात्रट् ।७।१।१४५।। मूर्तिनिचिताने घनः ।५।३।३७॥ मागोनरपद-ति ।६।४।४०|| मूलविभुजादयः ।५।१।१४४॥ नातुपर्णोऽनु ।२।१।४७॥ मूल्यैः क्रीते ।६।४।१५०॥ मानम् ।६।४।१६९॥ मृगक्षीरादिषु वा ।३२६२॥ मानसंव-म्नि ७४|१९॥ मृगयेच्छा -याञ्चा० ।५।३।१०१॥ मानात् क्रीतवत् ।६।२।४४॥ मृजोऽस्य वृद्धिः ।४।३।४२॥ मानादसंशये लुप् ७१११४३॥ मृदस्तिकः ।७।२।१७१॥ माने ।५।३।८१॥ मृषः क्षान्तौ ।४।३।२८|| माने कश्च ७।३।२६॥ मेघर्तिभया-खः ।५।१।१०६॥ मारणतोषण-ज्ञश्च ।४।२।३०॥ मेडो वा मित् ।४।३।८८॥ मालायाः क्षेपे ७।२६४॥ मेधारयानवेरः ।७।२।४।। मालेषीके-ते ।२।४।१०२॥ मोऽकमियमिरमि० ४१३५५॥ मावर्णान्तो-वः ।।१।९४॥ मो नोम्बोश्च ।२।१६७॥ माशब्द इत्यादिभ्यः ।६।४।४४।। मोर्वा ।।१९॥ मासनिशा-वा ।२।११००॥ मोऽवर्णस्य २४५॥ मासवर्णप्रात्रनुपूर्वम् ।३।१।१६१॥ मौदादिम्यः ।६।३१८२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy