________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२९३
पुनाम्नि घः ।५।३।१३०॥ पुरुषाद्वा ।२।४।२५॥ पुंवत् कर्मधारये ।३।२।५७॥ पुरुषायु-वम् ७।३।१२०॥ पुंसः ।।३।३॥
पुरुषे वा ।३।२।१३५॥ पुंसोः पुमन्स् 19।४७३॥ | पुरोऽग्रतोऽग्रे सर्तेः ।५।१।१४०॥ पुंत्रियोः-स् 1919॥२९॥ पुरोडाश-टौ ।६।३।१४६॥ पुच्छात् ।२।४।४१॥ पुरो नः ।६।३।८६॥ पुच्छादुत्परिव्यसने ।३।४।३९॥ पुरोऽस्तमव्ययम् ।३।१७॥ पुअनुषोऽनुजान्धे ।३।२।१३॥ पुव इत्रो दैवते ।५।२।८५॥ पुत्रस्यादि-शे ।१।३।३८॥ पुष्करादेर्देशे १७२।७०॥ पुत्राधेयौ ।६।४।१५४॥ पुष्यार्थाद्धे पुनर्वसुः ।३।१।१२९॥ पुत्रान्तात् ।६।११११॥
पुस्पी ।४।३।३। पुत्रे ।३।२।४०॥
पूगादमुख्य-द्रिः ७।३।६०॥ पुत्रे वा ।३।२।३१॥
पूङ्किशिभ्यो नवा ।४।४।४५॥ पुनरेकेषाम् ।४।।१०॥ पूझ्यजः शानः ।५।२।२३॥ पुनर्भूपुत्र-ञ् ।६।११३९॥ पूजाऽऽचार्यक-यः ।३।३।३९॥ पुमनडु-वे ७।३।१७३॥ पूजास्वतेः प्राक् टात् १७३७२।। पुमोऽशि-रः 19॥३९॥ पूतक्रतुवृषा-च ।२।४६०॥ पुरंदरमगंदरौ ।५।१1११४॥ पूदिव्यशेर्ना-ने ।४।२७२॥ पुराणे कल्पे ।६।३।१८७॥ पूरणाद्ग्रन्य-स्य 1७191१७६॥ पुरायावतोर्वर्तमाना 1५।३७॥ पूरणाद्वयसि ७२१६२॥ पुरुमगधकलिला-दण् ।६।।११६॥ | पूरणादिकः ।६।४।१५९॥ पुरुषः स्त्रिया 1३191१२६।। पूरणीभ्यस्तत्-प् ७।३।१३०॥ पुरुषहृदयादसमासे ७191७०॥ पूर्णमासोऽण् ।७।२।५५॥ पुरुषात् कृत-यञ् ।६।२।२९॥ पूर्णाद्वा ७।३।१६६॥