________________
श्रीसियोपचन्द्रशब्दानुशासनम्
२९१ परतः स्त्री पुंवत्- ।३।२॥४९॥ | परिमुखादे-वात् ।६।३।१३६।। परदारादिभ्यो गच्छ० ।६।४।३८॥ परिमुहायमा-ति ।३।३।९४॥ परशव्यापलुक् च ।६।२।४०॥ परिव्यवात् क्रियः ।३।३।२७॥ परश्वधाता-ण् ।६।४।६३॥ परेः ।२।३५२॥ परस्त्रियाः प-ये ।६।१।४०॥ परेः क्रमे ।५।३७६॥ परस्परान्योन्येत-सि ।३।२।१॥ परेः सूचरेर्यः ।५।३।१०२॥ पराणि कानान-दम् ।३।३।२०॥ परेघः ।५।३।४०॥ पराऽऽत्मभ्यां : ३।२।१७|| परेर्घायोगे ।२३।१०३॥ परानोः कृगः ।३।३।१०१॥ परेर्देविमुहश्च ।५।२।६५॥ परावरात्स्तात् ७।२।११६॥ परेऽते ।५।३।६३॥ परावराधमो-र्यः ।६।३७३॥ परेर्मुखपार्थ्यात् ।६।४।२९॥ परावरे ।५।४।४५॥
परेम॒षश्च ।३।३।१०४॥ परावेर्जेः ।३।३।२८॥
परे वा ।५।४८॥ परिक्रयणे ।२।२६७॥ परोक्षा-महे ।३।३।१२॥ परिक्वेश्येन ।५।४।८०॥ परोक्षायां नवा ।४।४।१८॥ परिखाऽस्य स्यात् ।७।१।४८॥ परोक्षे 1५/२॥१२॥ परिचाय्योप-ग्नौ 1419२५॥ परोपात् ।३।३।४९॥ परिणामि-र्ये ७१।४॥ परोवरीण-णम् ७१।९९॥ परिदेवने ५३६॥
पर्णकृकणात्-जात् ।६।३।६२॥ परिनिवेः सेवः ।।३।४६॥ पपदिरिकट् ।६।४।१२॥ परिपथात् ६४॥३३॥ पर्यधेर्वा ।५।३।११३॥ परिपन्यातिठति च ६४॥३२॥ पर्यनोग्रामात् ।६।३।१३८॥ परिमाणा-ल्यात् ।२।४॥२३॥ पर्यपाऽऽ-या ।३१।३२॥ परिमाणार्य-पः 1५191१०९॥ पर्यपात् स्खयः ।।२।२७॥