SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [ प्रकयने इत्यन्ये ] १०९५ शासूक् अनुशिष्टौ । १०७२ प्रांक पूरणे । १०९६ वचं भाषणे । १०७३ मांक माने । १०९७ मृजीक् शुद्धौ । १०७४ इंक् स्मरणे । १०९८ सस्तुक् स्वप्ने । १०७५ इंण्क् गतौ । १०९९ विदक ज्ञाने । १०७६ वींक प्रजन-कान्त्यसन- ११०० हनं हिंसा-गत्योः । खादने च । ११०१ वशक कान्ती । १०७७ धुक् अभिगमे । ११०२ असक् भुवि । १०७८ कुंक् प्रसवैश्वर्ययोः । ११०३ षसक् स्वप्ने । १०७९ तुंक् वृत्ति-हिंसा-पूरणेषु । यङ्लुप् च । १०८० युक् मिश्रणे । ॥ इति परस्मैभाषाः ॥ १०८१ णुक् स्तुती । १०८२ क्ष्णुक् तेजने । १०८३ स्नुक् प्रस्नवने । ११०४ इं अध्ययने । १०८४ टुक्षु १०८५ रु ११०५ शीङ् स्वप्ने । १०८६ कुंक् शब्दे । ११०६ हनुं अपनयने । १०८७ रुदक् अश्रुविमोचने । ११०७ धूडौक् प्राणिगर्भविमोचने । १०८८ जिष्वपंक् शये । ११०८ पृचैङ् ११०९ पृजुङ् १०८९ अन १०९० श्वसक् १११० पिजुकि संपर्चने । प्राणने ।। ११११ वृजैकि वर्जने । १०९१ जक्षक् भक्ष-हसनयोः । १११२ णिजुकि शुद्धौ । १०९२ दरिद्राक् दुर्गती। १११३ शिजुकि अव्यक्ते शब्दे । १०९३ जागृक् निद्राक्षये । १११४ ईडिक् स्तुतौ । १०९४ चकासृक् दीप्तौ । १११५ ईरिक् गति-कम्पनयोः ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy