________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
८२६ मेवृङ् ८२७ म्लेवृड् सेवने । ८२८ रेवृड् ८२९ पवि गतौ । ८३० काशृड् दीप्तौ । ८३१ क्रेशि विबाधने ।
८३२ भाषि च व्यक्तायां वाचि । ८३३ ईष गति - हिंसा -दर्शनेषु ।
८३४ गेषृड् अन्विच्छायाम् । ८३५ येषृड् प्रयले । ८३६ जेषृङ् ८३७ णेषृड् ८३८ एटड् ८३९ द्वेषृड् गतौ । ८४० रेटङ् ८४१ हेटड् अव्यक्ते
शब्दे ।
८४२ पर्षि स्नेहने ।
८४३ घुषुङ् कान्तीकरणे । ८४४ संसूङ् प्रमादे । ८४५ कासृड् शब्दकुत्सायाम् । ८४६ भासि ८४७ टुभ्रासि ८४८ दुम्लासृड् दीप्तौ ।
८४९ रासृङ् ८५० णासृङ् शब्दे । ८५१ णसि कौटिल्ये । ८५२ भ्यसि भये ।
८५३ आङः शसुङ् इच्छायाम् । ८५४ ग्रसूङ् ८५५ ग्लसूङ् अदने । ८५६ घसुड् करणे ।
८५७ ईहि चेष्टायाम् ।
८५८
८६०
८६२
८६४
अहुड् ८५९ लिहि गतौ ।
गर्हि ८६१ गल्हि कुत्सने ।
वर्हि ८६३ वल्हि प्राधान्ये ।
बर्हि ८६५ बल्हि परि
भाषण - हिंसा - च्छादनेषु ।
वेहड् ८६७ जेह
८६६
८६८ वाड् प्रयले ।
८६९
द्राड् निक्षेपे ।
८७०
ऊहि तर्के ।
८७१
८७२
गाहौड् विलोडने ।
ग्लहौड् ग्रहणे ।
८७३
वहुङ् ८७४ महुङ् वृद्धौ ।
८७५ दक्षि शैघ्रये च । ८७६ धुक्षि ८७७ धिक्षि सन्दी
२७९
पन-क्लेशन - जीवनेषु ।
८७८ वृक्षि वरणे ।
८७९
८८०
८८१
शिक्षि विद्योपादाने ।
मिक्षि याञ्चायाम् । दीक्षि मौण्ड्येज्योपनयननियम - व्रतादेशेषु ।
८८२ ईक्षि दर्शने ।
॥ इति आत्मनेभाषाः ॥