________________
२७२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३८५ क्रम पादविक्षेपे । ४१५ मील ४१६ श्भील ३८६ यमूं उपरमे ।
४१७ स्मील ४१८क्ष्मील निमेषणे । ३८७ स्यमू शब्दे ।
४१९ पील प्रतिष्टम्भे । ३८८ णमं प्रहत्वे ।
४२० णील वर्णे । ३८९ षम ३९० ष्टम वैकुव्ये । ४२१ शील समाधौ । ३९१ अम शब्द-भक्त्योः । ४२२ कील बन्धे । ३९२ अम ३९३ द्रम ४२३ कूल आवरणे । ३९४ हम्म ३९५ मिमृ ४२४ शूल रुजायाम् । ३९६ गम्लं गतौ ।
४२५ तूल निष्कर्षे । ३९७ हय ३९८ हर्य लान्तौ च । | ४२६ पूल संघाते । ३९९ मव्य बन्धने ।
४२७ मूल प्रतिष्ठायाम् । ४०० सूर्य ४०१ ईय ४२८ फल निष्पत्तौ । ४०२ ईर्ण्य ईर्ष्यार्थाः । ४२९ फुल विकसने । ४०३ शुच्यै ४०४ चुच्यै ४३० चुल्ल हावकरणे ।
अभिषवे । । ४३१ चिल्ल शैथिल्ये च । ४०५ त्सर छप्रगतौ ।
४३२ पेल ४३३ फेल ४३४ शेल ४०६ क्मर हुर्छने ।
४३५ षेल ४३६ सेल ४३७ वेड ४०७ अघ्र ४०८ बन ४३८ सब ४३९ तिल ४४० तिल्ल ४०९ मध्र गती ।
४) पल्ल ४२ वेल्ल गती । ४१० घर भक्षणे च ।
४३ वेत घेत ४५ केत ४११ घोर गतेचातुर्ये । ४६ क्वेत ७ खेल ४१२ खोर प्रतीपाते ।
४८ स्खल चल्ने । ४१३ दल ४१४ जिफला ४९ खल संचये च।
विशरणे । | ४५० स्वर ४५१ श्वल आशुगतौ।