SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ८० મધ્યમાં પાઠ ૧ ૧ વર્તમાના, હ્યસ્તની, સપ્તમી અને પંચમી વિભક્તિના પ્રત્યયો શિત્ જાણવા. एताः शितः ३।३।१० ૨ કર્તરિ પ્રયોગમાં શિત્ પ્રત્યય લાગતાં, બીજા અને ત્રીજા ગણ सिवायन पातुमाने अ[शव्] वि४२५ प्रत्यय लागे छे. नम् +अ+ति = नमति । नम्+अ+ अत्[शत] = नमत् । q.. प्र. ५।४४, नियम १ वन्द् + अ + ते = वन्दते । वन्द् + अ+म् + आन [आनश्] = वन्दमानः व.. कर्तर्यनद्भ्यः शव ३।४।७१ 3 अ थी ५२ २३दा आताम् आते भने आथाम् आथे ना आ नो इथाय छे. वन्द + अ+ आते - वन्द + अ+ इते = वन्देते । वन्देथे । वन्देताम् । वन्देथाम् । अवन्ताम् । अवन्देथाम् । आतामाते आथामाथे आदिः ४।२।१२१ ૪ ૩ થી પર રહેલા સપ્તમી (વિધ્યર્થ)ના પ્રત્યયોના યા નો इ थाय छ भने याम् नो इयम् भने युस् नो इयुस् थाय छे. नम्+अ+यात् - नम्+अ+इत् = नमेत् । नमेयम् । नमेयुः। यः सप्तम्याः ४।२।१२२ याम्युसोरियमियुसौ ४।२।१२३ ५ अ (प्रत्यय)थी ५२ २३दा हि नो दो५ थाय छे. नम् + अ+ हि - नम् + अ = नम । अतः प्रत्ययाल्लुक् ४।२।८५ ૬ વિત્ સિવાયના શિત્ પ્રત્યયો ડિત્ જેવા જાણવા. शिदवित् ४।३।२०
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy