SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५.०४८ પ્રથમ संबोधनमा हाई थती नथी. चन्द्रमाः प्र. मे. . अप्सराः। भूविणे३ (६शन1) पातु ७५२थी बनेता शना अस् नो अाई थती नथी. पिण्डग्रस् प्र. स. प. पिण्डनः । अभ्वादेरत्वसः सौ १।४।९० २ धुर व्यं नाहि प्रत्यय ५२ छत तेभ४ ५४ने मंते, च् भने ज् नो मनु क् भने ग् थाय छे. मुक्तः । त्यक्तः । वाच् + सु - 416 3४, नियम १ थी वाच् ५६ जनशे, नियम २ थी क् वाक् + सु - 416 २६, नियम उ थी , वाक् + षु = वाक्षु। च-जः क-गम् २।११८६ ૩ નામી, અન્તસ્થા કે વર્ગની પછી રહેલા સ્ ની વચ્ચે શિ વ્યંજન કે જૂનું અંતર હોય તો પણ સ્નો થાય છે. आयुस् + इ (प्र. वि.प.प.) - 416 3४, नियम २ थी न् उभेराय, आयुन्स् + इ - आयुन्ष् + इ = आयूंषि । आयुस् + सु - आयुर् + सु - आयुः + सु = आयुःषु । नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड् नातरेऽपि २।३।१५ ४ स् नो, श् च वर्गना योगमा श् भने ष् ट पनि योगमा ष् थाय, आयुस् + सु - आयुर् + सु - 416 १८, नियम ४ थी आयुस् + सु - नियम 3 थी आयुस् + षु - आयुष्षु । नियम ४. सस्य शषौ ११३।६१ ૫ પદાન્ત 2 વર્ગ પછી રહેલા ત વર્ગ અને નો ટ વર્ગ અને ष्थाय नलि. 18 २५, नियम १,२ थी द्विट्सु भांषन थाय. पदान्ताट्टवर्गादनाम्-नगरी-नवते: १।३।६३
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy