SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पाठ ४७ પ્રથમા પાઠ ૪૭ મો अन् अने इन् संतवाणा नाभो ૧ ઘુટ્ પ્રત્યયો પર છતાં, મૈંની પહેલાંનો સ્વર દીર્ઘ થાય છે, પણ સંબોધન એકવચનમાં દીર્ઘ થતો નથી. राजान्नि दीर्घः १।४।८५ २ पहने अंते रहेला नामना न् नो सोय थाय छे. राजा । राज्ञः पुरुषः राजपुरुषः । राजन् + भ्याम् = राजभ्याम् । नाम्नो नोऽनलः २।१।९१ ૭૧ 3 स्वराहि अघुट् (धुट् सिवायना) प्रत्ययो पर छतां, अन् ना अनो लोप थाय छे. राजन् + अस् - राजन् + अस् - पाठ ३२, नियम १ थी राज् - ञ् + अस् = राज्ञः. अनोऽस्य २।१।१०८ ૪ ન૦ પ્ર. દ્વિ. દ્વિવચનનો હૂઁ પ્રત્યય અને સપ્તમીનો રૂ પ્રત્યય प२ छतां, अन् ना अ नो विडस्पे सोप थाय छे. न० दामन् + ई = दाम्नी, दामनी (अ. द्वि. द्वि. १. ) दामन् + इ = दाग्नि, दामनि (स. ओ.१.) राज्ञि, राजनि । ई - ङौ वा २।१।१०९ ५ संजोधनभां नामना न् नो लोप थतो नथी. हे राजन् ! । नाऽऽमन्त्रये २।१।९२ ૬ નપુંસકમાં સંબોધનમાં ૬નો લોપ વિકલ્પે થાય છે. हे दाम, दामन् ! क्लीबे वा २।१।९३
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy