SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ પાઠ ૪૦ પ્રથમ ૫૭ પાઠ ૪૦ મો વર્તમાન કૃદન્ત १ वर्तमानमा ५२-भै५ही पातुने अत् [शतृ ] भने मात्मनेपदी धातुने आन[ आनश्] प्रत्यय सागाने वर्तमान हन्त बनेछ. तरि वर्तमानहन्त गम् + अत् - 416 २, नियम २ थी अवि४२५, गम् + अ+ अत् - 418 १४, नियम, १ थी गच्छ् + अ+ अत् - ५.४४, नियम, १ थी गच्छत् । नृत्यत् । विशत् । चोरयत् शत्रानशावेष्यति तु स-स्यौ ५।२।२० नवाऽऽद्यानि शतृ-क्वसू च परस्मैपदम् ३।३।१९ पराणि कानाऽऽनशौ चाऽऽत्मनेपदम् ३।३।२० ૨ માન પ્રત્યાયની પૂર્વે હોય તો તે ૫ ની પછી ન ઉમેરાય छ. ईक्ष् + अ + आन - ईक्षमाणः । वृत् - वर्तमानः । अनुरुध्यमानः । गम्यमानः भरप.. प्रकाश्यमानम् मावे .. अतो म आने ४।४।११४ ૩ પુલિંગ અને સ્ત્રીલિંગમાં વિભક્તિના પહેલા પાંચ પ્રત્યયો घुट उपाय छे. पुं-स्त्रियोः स्यमौजस् १११।२९ ૪ નપુંસક લિંગમાં પ્રથમ અને દ્વિતીયાના બહુવચનનો રૂ. પ્રત્યય યુટું કહેવાય છે. शि घुट १।१।२८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy