SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ સપ્તમોડધ્યાયઃ ४४० ४८ ईने ऽध्वात्मनोः ३-१८-९ ५१ अनोऽट्ये ये ३-१८-१० ५२ अणि ३-१८-११ ५३ संयोगादिनः ३ - १८-१२ ६१ नोऽपदस्य तद्धिते २-३२-VIII, ३-१८-१३ ६३ वाश्मनो विकारे ३-१८-१४ ६५ प्रायोऽव्ययस्य ३-१८-१५ ६७ विंशतेस् ते डिंति २-२३-१, ३-१८-१६ ६८ अवर्णेवर्णस्य २-२२-I, ३-१८-१७ ६९ अकद्रू-पाण्ड्वोः उवर्णस्यैये ३-१८-१८ ७० अस्वयंभुवोऽव् ३-१८-१९ ७१ ऋवर्णोवर्ण - दोसिसुसशश्वदकस्मात्तः इकस्येतो लुक् ३-१८-२० ७२ असकृत् संभ्रमे ३-१८-२१ ७३ भृशा -ऽऽभीक्ष्ण्या - ऽवि - च्छेदे द्विः प्राक्तमबादे: ३-१०-॥, ३-१८-२२ ७४ नानावधारणे ३-१८-२३ ७५ आधिक्यानुपूर्व्यं ३-१८-२४ ७७ पूर्व-प्रथमावन्यतोऽतिशये ३- १८-२५ ७९ सामीप्येऽधोऽध्यु - परिः ३-१८-२६ ८० वीप्सायाम् ३-१८-२७ ८१ प्लुप् चादावेकस्य स्यादेः ३-१८-२८ ८२ द्वन्द्वं वा ३-१८-२९ ८५ आबाधे ३-१८-३० ८६ नवा गुणः सदृशे रित् ३-१८-३१ ९२ श्रीयाशी: प्रैषे पाह: ४ ३-१८-३२ १०१ अ - स्त्री-शूद्रे पत्यभिवादे भो - गोत्रनाम्नो वा ३ - १८-३३ १०९ स्थानीवा - वर्णविधौ १-१६-३, १-३५-V, नि. पि. V, १-३८-२ ११० स्वरस्य परे प्राग्-विधौ १-१३-३ ११२ लुप्यय्वृल्-लेनत् સમાસ १- ३५ -V, नि. प. V, १-१३-३, १-३८-२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy